________________
द्वितीयविशिका
११८
worm arrormer- www. ......
देहादिन्द्रियविपया विषयनिमित्ते च सुखदु खे ॥१॥ दुख द्विट् सुखलिप्सु" [प्रशम०] इत्यादि । रक्तो द्विष्टश्चेप्टस्पर्गशव्दस्पादौ परिणतो भवति कामवासनाया, ततो भवति चानन्तरीयकता वेदस्य । न च द्वेषेण कथ भवति कामवासनेति वाच्यम्, अभि-. लाषा मकत्वात्तस्या , इति परपराभवपरिणामेन तत्र प्रवृत्त्युपपत्ते , अत एवोच्यते-भावओ ण रागेण वा दोसेण वा" इति मैथुनविरमणव्रतालापके मैथुनस्वरूप चतुर्धा वर्ण्यमानैर्नरेन्द्रदेवेन्द्रवयें । अन्यच्च-यत स्त्रीपुमासाभिलापरूपो हि स इति प्रद्विष्टप्रतिज्ञापलायनप्रवीणा कुर्यु पाखण्डिकादिवत् । अथवा साक्रोशमाक्रुष्ट सन्नपि तृतीयप्रकृतिस्त्व निर्वाहकातरो वा इत्यादिना द्विष्टः सस्तथापरिणमत्येवेति नायुक्त किञ्चित् । कामवासनापरिणतश्चाऽज्ञो नैव श्रद्धत्ते आत्मतत्त्व यथास्थितम, नैव चालोचयेदाश्रवतामाश्रवस्य । तथा च स्पष्टमेव तथाविधस्य मिथ्यादर्शन, सम्यग्दृष्टिस्तु तथापरिणतोऽपि कर्मणा विचित्रा गति परामृगन्न तत्र रज्यति । पठ्यते चात एव तमुद्दिश्य-"वेदोदयासहिष्णुरिति” । तथा “यद्यपि कर्मनियोगात्करोति तत्तदपि भावशून्यमल" इत्यादि च । अत एव च सम्यग्दृष्टेर्वैमानिकायुर्वन्धोऽपि सङ्गच्छतेऽविरतस्थापि, कथमन्ययाऽऽरम्भपरिग्रहादी प्रवृत्तिमतो नियमित स्वर्गसमुत्पाद सम्भवेत् । पूर्वोक्तपरिणत्यभावे तु सम्यक्त्वपातेन भवेदुत्पादो यत्र तत्र तस्य तदा न कोऽपि विरोध., "जइ न सम्मत्तजढो"त्ति वचनात् । श्रेणिककृष्णवासुदेवादयस्तु पूर्वमेव बद्धगत्यन्तरायुष्का इति न तेषा तथायुषोऽबन्धे, हानि कापि । "अहव न बद्धाउओ पुव" इत्यादिना स्पष्ट स्पष्टित सूत्रकाररेषोऽभिप्राय. । यद्वा-तीवकामवासनापरिणतो लिङ्गिनीधर्षणादिनाऽवाप्नुयादेव' मिथ्यादर्शन बोधिबीजदाहशासनमालिन्या