________________
द्वितीयविगिका
२१० 'तैलादिहेतुकोत्पीलनौषधपरीक्षाहेतुकतद्भक्षणकरणविसृष्टप्राणाधमतमयवनजनातिगाचारधरद्विजविहितयज्ञविधिनिमेषसञ्जपितकर'णावरुद्धश्वासविधतबन्धनविविधदार्थपिष्टपरिपूरिताक्षियुगलातिकृशानुतापतप्तायोदीर्घतरसूचिनिचयविद्धभूघन विहितविविधानार्यजनोजितभक्षणाईखण्डकरणादित्वविगतमानोदकपूरावतारप्रचुरपा'पपटलपरिष्कृतान्त.करणप्रवत्तितप्रदीपनान्तर्दहनादिविविधरोगात'क्रीडामात्रहेतुकपागलम्बनभक्षणादिप्रवर्तनजातक्रोधसमूहजातवे“दोदग्धहृदयदारितदग्धच्छिन्नभिन्नसोल्लितभजितगर्तावपातघासा
|निरोधादिश्रवणमात्रजनितहृदयप्रकम्प्रमतीतमतिवचनगोचरमस'ह्यतर दुःखं तिरश्चा परमयमेव तेषामनुभावो यत्तथापि
यावदायुर्जीवन्ति दुःखभराकान्ता., विजहति च प्राणानकृतपुण्यतया 'प्राग्भवाऽविहितधर्मलेगतयाऽकामनिर्जरया च दुःखमनुभवन्त.। . “एवमेव च मनुष्याणामप्यनुसन्धेयोऽनुभाव । यद्यप्यसावपि प्रत्यक्ष 'एव-तथापि तेषामेवोपदेशाहतया, 'निर्वेदनिवन्धनतया चैतद्दर्शनस्य दर्यते पूर्ववत् स्थानाऽशून्यार्थ
' "आजीवसकिलेसो सोक्खं तुच्छ उवद्दवा बहुआ। नीयजणसिट्ठणा'वि अ अणिठ्ठवासो अ माणुस्से ॥१॥ चारगनिरोधवह-. वधरोगधणहरणमरणवसणाइ। मणसतावो अयसो विग्गोवणयाय माणुस्से ॥२॥ चिंतासंतावेहि अ दरिद्दरूवाहिं 'दु प्पउत्ताहिं । लद्ध ण वि माणुसत्त मरेति केइ सुनिविण्णा ॥३॥
'खाद्याखाद्यविवेकशून्यमनसो निींकतालिङ्गिताः, सेव्याऽसेव्यविधौ समीकृतधियो नि.शूकतावल्लभा । 'तत्रानार्यनरा निरन्तरमहारम्भादिभि कारण , क्लेशं सङ्कलयन्ति कर्म च महादु खप्रदं चिन्वते ॥४॥ मा. क्षत्रिय-वाडवप्रभृतयो येऽप्यार्यदेशोद्भवा