________________
द्वितीयविगिका
. २०९
भवनिर्वेदकारणता च विभावयद्भिरस्माभिस्तथाकृतत्वात् । उच्यते च-"वक्ता हर्षभयादिभिराक्षिप्तमना. स्तुवस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥" यद्वा-"वृत्त्यर्थं कर्म यथा तदेव लोकः पुन. पुनः कुरुते । एव विरागवाहितुरपि पुनः पुनश्चिन्त्यः ॥१॥" [प्रगम०] इतिवचनात् तिर्यक्ष्वपि च भवानुभाव एवं विभावनीयो विभावद्भिः, प्रत्यक्षत्वाच्च यद्यपि न तत्प्रतिपादनं तथारुचिकरं सम्पत्स्यते तथापि स्थानाऽशून्यार्थ लेशमात्रमुच्यते । प्रत्यक्षदृष्टस्यापि विभावनेऽक्षरानुसारेण विचित्र. भावोत्पत्तेरनुभवसिद्धत्वात् । तद्यथा-तिरिया कसकुसारानिवायवह-बध-मारणसयाई । न वि इहियं पाविता परत्थ जइ नियमिया हुता ॥१॥" तथा-"क्षुत्तृधिमान्युष्णभयादितानां ००० मायाादिनिवन्धनर्वहुविधैःप्राप्तस्तिरश्चा गति, सिंह-व्याघ्र-मतङ्गणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णा-वध-बन्ध-ताडन-रुजावाहादिदुःखं महद्, यच्जीव. सहते न तत्कथयितु केनाप्यहो । शक्यते ॥ दृश्यते षण्ढीकरणवाहनक्षुत्तृष्णाव्यापकतायोधनविविधरोगेष्टवियोगानिष्ट, सयोगगर्भग्राहणपजरावस्थापनविविधबन्धनक्रीडाहेतुमात्रकलाशिक्षणाङकुशप्राजनककगारायष्टिसहनातिक्रान्तशक्तिकभाराधिरोहपरवत्तापूर्वहनहलयोजनोत्प्लवनगोपुरकीलकाघातवालुकाप्रसरप्रसरणोर्णादिकर्तनाद्यधिसोढव्यातिक्रान्तसामर्थ्यजाड्यातिक्रान्ताग्निस्पतिपविविधप्रचण्डवायुवेगविधूतवृक्षविचयवेगशस्त्रघातायमानासारकृच्छसहनयथाक्षुत्पिपासमप्राप्ततृणपानीयादिकर्कशतरमार्गभारभरवहनाकस्मिकागतपय पूरपरिप्लवप्रचुरपापकर्मकचवरपरिपूरितान्त करणम्लेच्छजनभक्षणविधिविदारितगात्रनिचयपरमाधार्मिककल्पानार्यतमजनविविधक्रीडाहेतुकविधापितानेकयोधनानार्यतमजनोचितगोभालुब्धचित्तविहितपिच्छाद्युत्पाटनविविधानार्यजनप्रतित