________________
द्वितीयविगिका
२०८
www.wom
तथा सिंहव्याघ्रद्वीपिश्वश्रृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलकश्येनादिखादन तथा तप्तवालुकावतारणासिवनप्रवेगनवैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेतत् किमर्थ त एव कुर्वन्तीति । अत्रोच्यते पापकर्माभिरतय इत्युक्तम् । तद्यथागो-वृषभ-महिष-वराह मेप-कुक्कुट-वार्तक-लावकान्मुष्टिमल्लांश्च युध्यमानान् परस्पर चाभिघ्नत पश्यता रागद्वेपाभिभूतानामकुगलानुवन्धिपुण्याना नराणा परा प्रीतिरत्पद्यते । तथा तेपाममुराणा नारकॉस्तथा तानि कारयतामन्योऽन्य घ्नतश्च पश्यता परा प्रीति - रुत्पद्यते । ते हि दुप्टकन्दस्तिथाभूतान् दृष्ट वाट्टहास मुञ्चन्ति चेलोत्क्षेपान्ध्वेडितास्फोटितावल्लिततलतालनिपातनॉश्च कुर्वन्ति महतश्च सिहनादानदन्ति । तच्च तेपा सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीवकपायोपहतस्याऽनालोचितभावदोपस्याऽप्रत्यवमर्पस्याऽकुशलानुवन्धिपुण्यकर्मणो वालतपसश्च भावदोषानुकर्पिण फल यत् सत्स्वप्यन्येपु प्रीतिहेतुष्वगुभा एव प्रीतिहेतवः समुत्पद्यन्ते। इत्येवमप्रीतिकर निरन्तर सुतीव्र दुखमनुभवता मरणमेव काडक्षता तेषा न विपत्तिरकाले विद्यते कर्मनिर्धारितायुषाम् । उक्त हि-'औपपातिक-चरमदेहोत्तमपुरुपासख्येयवायुपोऽनपर्वायुप" [तत्त्वार्थ०] इति । नैव तत्र शरण विद्यते । नाप्यपक्रमणम् । तत कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेपा सद्य एव सरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति । एवमेतानि त्रिविधानि दुखानि नरकेपु नारकाणा भवन्तीति । विपार्थिना तु जीवाभिगमादिक समयसागरोऽवगाहनीय । अत्र च भिन्नभिन्नग्रन्थग्रथितपाठानामुल्लेखाद्विशेपतोऽवभासिप्यते पौनरुक्त्यम्, तथापि नानुशयोऽनुशयवद्भिविधेयोऽस्मासु कथञ्चिद्विशेपदर्शनाभिप्रायेण पुन. पुनरावर्त्तनेन