________________
द्वितीयविशिका
२०७
.
-
~
-~
~
-
~
~
~
-
~
~
-
~
~
-
~
हेतुक मिथ्यादर्शनयोगाच्च विभङ्गज्ञान भवति । भावदोपोपघातात्त तेपा दु खकारणमेव भवति । तेन हि ते सर्वतस्तिर्यगलमधञ्च दूरत एवाजस्र दु खहेतून् पश्यन्ति । यथा काकोलूकमहिनकुल चोत्पत्त्यैव वद्धवैर तथा परस्पर प्रति नारकाः, यथा वा अपूर्वाञ्छुनो दृष्ट वा श्वानो निर्दय क्रुध्यन्त्यन्योऽन्य प्रहरन्ति च, तथा तेषा नारकाणामवधिविषयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीत्रानुशयो जायते दुरन्तो भवहेतुक , तत प्रागेव दु खसमुद्घातात. क्रोधाग्न्यादीपितमनसोऽकिता इव श्वानः समुद्धता वैक्रिय भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चाऽय शूलगिलामुसलमुद्गरकुन्ततोमरासिपट्टिभगक्त्ययोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदानैञ्चान्योऽन्यमभिघ्नन्ति। तत. परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदना शूनाघातनप्रविष्टा इव महिपशूकरोरभ्रा. स्फुरन्तो रुधिरकर्दमे चेप्टन्ते इत्येव मादीनि परस्परोदीरितानि नरकेषु नारकाणा दुखानि भवन्तीति । तथा 'सडक्लिप्टासुरोदीरितदु खाश्च प्राक् चतुर्थ्या' इति । सडक्लिष्टासुरोदीरितदु खाश्च नारका भवन्ति तिसृषु प्राक् चतुर्थ्या , तद्यथा-अम्बाम्बरीप-श्यामशवल-रुद्रोपरुद्र-काल-महाकालाऽस्यसिपत्र-वन-कुम्भी-वालुकावैतरणी खरस्वर-महाघोपा पञ्चदश परमाधार्मिका मिथ्यादृष्टय. पूर्वजन्मसु सडक्लिप्टकर्माण पापाभिरतय आसुरी गतिमनुप्रास्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणा वेदना समुदीरयन्ति चित्राभिरुपपत्तिभि ।, तद्यथा-- तप्तायोरसपायननिष्टप्ताय स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोधनाभिघातवासीझुरतक्षणक्षारतप्ततैलाय सेचनाय कुम्भपाकाम्बरीषतर्जनयन्त्रपीडनाय - शूलगलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनानुचिगाड्वलापकर्षणः