________________
द्वितीर्यावगिका
नादैर्दीनकृपणकरुणैर्याचितर्वाप्पसन्निरुद्धैनिस्तनितंर्गाढवेदन कूजित. सन्तापोष्णेश्च नि श्वासैरनुपरतभयस्वना । अशुभतरवेदना तद्यथाउण्णवेदनास्तीजास्तीव्रतरास्तीव्रतमाश्चाऽऽततीयाया , उष्णागीते चतुर्थी, गीतोष्णे पञ्चम्या, परयो गीताः गीततराश्चेति । तद्यथा-प्रथमगरकाले चरमनिदाघ वा पित्तव्याधिप्रकोपाभिभूतगरीरस्य सर्वनो दीप्ताग्निराशिपरिवतस्य व्यभ्रे नभसि मध्याह ने निवातेऽतिरस्कृतातपस्य याद्गुष्णज दु.ख भवति, ततोऽनन्तगुण प्रकृष्टकप्टमुष्णवेदनेषु नरकेपु भवति । पौपमाघयोश्च मासयोस्तुपारलिप्तगात्रस्य रात्री हृदय-कर-चरणाघरोण्ठ-दशनायासिनि' प्रनितमपप्रवृद्वे शीतमारुते निरग्न्याश्रयप्रावरणस्य यादृक् गीतसमुद्भव दु खमगुभ भवति, ततोऽनन्तगुण प्रकृप्ट कप्ट शीतवेदनेपु . नरकेषु भवति । यदि किलोप्णवेदनान्नरकादुत्क्षिप्य - नारक: सुमहत्यङ्गाररागो उद्दीप्ते प्रक्षिप्येत, स किल सुशीता मृदुमारुता गीतला छायामिव प्राप्त सुखमनुपम विन्द्यान्निद्रा चोपलभेत । एव कप्टतर नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनानरकादुत्क्षिप्य नारक कश्चिदाकागे माघमासे निशि प्रवाते महति तुपाररागौ प्रक्षिप्येत सदन्तगव्दोत्तमकरप्रकम्पायासकरेऽपि तत्र मुख विन्द्यादनपमा निद्रा चोपलभेत। एव कष्टतर नारक गीतदुखमाचक्षत इति । तथा 'परस्परोदीरितदु ग्वा' इत्यत्रापि अनुपग्तशुप्कन्धनोपादानेनैवाग्निना तीक्ष्णेन प्रततेन क्षुदग्निना । दन्दह्यमानगरीरा अनुसमयमाहारयन्ति ते सर्वे पुद्गलानग्यधुन च तृनिमाप्नुयुम्तीव्रया च नित्यानुषक्तया पिपासया शुप्ककण्ठोप्ठतालुजिह वा सर्वोदधीनपि पियुन च तृप्ति समाप्नुयु , वधयातामेव चंपा क्षुत्तपणे इत्येवमादीनि क्षेत्रप्रत्ययानि । अपि चोक्त 'भवप्रत्ययोऽवधि रकदेवाना मिति, तन्नारकैवधिज्ञानमशुभभव