________________
द्वितीर्यावगिका
२०५
भज्जति भज्जणे कलवुवालुगा-पढें । वालगा रइए लोलति अवरतलम्मि ।।१२।। पूय-रुहिर-केसट्ठिवाहिणी कलकलत-जलसोया। वेयरणी-णिरयपाला णेरइए ऊ पवाहति ।।१३॥ कम्पति करकरएहि तच्छिति परुप्पर परसुएहि । सिंवलितस्मारुहति खरस्सरा तत्थ णेरइए ॥१४॥ भीए य पलायते समततो लत्य ते णिरुभति । पसुणो जहा पसुवहे महघोसा तत्थ णेरइए ॥१५॥ छिन्नपादनुजस्कन्धाच्छिन्न-कर्णीष्ठनासिका । भिन्नतालु-शिरोमेण्डा भिन्नाभि-हृदयोदरा ॥१६।।" तथा-"अच्छिनिमीलणमित्त णत्थि मुह दुक्खमेव पडिवद्ध । नरए नेरडयाण अहोनिस पच्चमाणाण ॥१॥ अमुभा उत्रियणिज्जा सहरसा रूवगधफासा य । नरए नेरइयाण दुक्कयकम्मोवलित्ताण ॥२॥” इति । यद्यप्येतद् गाथायुगल बहुषु नियुक्तिपुस्तकेपु दृश्यते, तथापि प्रक्षिप्तमेवेदमित्यवगन्तव्यम्, यतो व्याख्या नास्य विहिता, उक्त च यथोक्तमिति कृत्वा साक्षिविधिनेति । न चैतद् यावद्भवानुभावनिवेदक येन नियुक्तिकारै श्रीभद्रवाहुचरणाख्यारूपेण निवद्ध भवेत् । यथा "वण्णरसेति" गाथा"दव्वगुणे"त्यस्य "परिणामे अ"त्ति अस्य च सुगमतायै दृब्धा । न चादो गभीरार्थमपि येन पूज्यपादकृत सम्भावयेत् कोऽपि । सडग्रहकारपादैरपि व्याकृतैव नरकवेदना-"नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रिया" इत्यत्राशुभतरपरिणामो यथा-तिर्यगू" र्ध्वमवश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकारा श्लेष्म-मूत्र-पुरीषस्रोतोमल-रुधिर-वसा-मेदपूयानुलेपनतला. श्मगानमिव पूतिमासकेशास्थिचर्मदन्तनखास्तीर्णभूमय. श्वश्रृगालमार्जारनकुलसर्पमूपकहस्त्यश्वगोमानुपगवकोष्ठाशुभतरगन्धा । हा मातर्धिगहो! कष्टं वत मुञ्च तावद् धावत प्रसीद भतर्मा वधी कृपणकमित्यनुबद्धरुदितैस्तीनकरुणर्दीनविक्लवैविलापंरातस्वनैनि