________________
द्वितीयविशिका
२०४ www.
.rammmm rnwr or man wrimwww कार्य कोऽपि कुविकल्प । न चैव जगतामीश्वरकर्तृत्वमनध सम्पद्यतेत्यलमप्रस्तुतेन । परमाधार्मिकारचेमे
"अवे अवरिसी चेव सामे य सवले वि य । रुहेतरुद्दकाले य महाकाले त्ति आवरे ॥११॥ असिपत्ते धणु कुभे वालु वेयरणी वि य । खरस्सरे महाघासे एव पण्णरसाहिया ॥२॥" तत्र क्रमेण यादृशी वेदनामुदीरयन्ति ते तद्दर्शयितुमाहु - "धाडेति य हाडेति य हति विधति तह णिसुभति । मुचति अवरतले अवा खलु तत्थ णेरडए॥१॥ ओहयहए य तहिय णिस्सन्ने कप्पणीहि कप्पति । विदलगचडुलगछिन्ने अवरिसी तत्थ रइए ।।२।। साडणपाडणतोडनबवणरज्जुल्लयप्पहारेहिं । सामा गैरइयाण पवत्तयति अपुन्नाण ॥३॥ अतगफिप्फिसाणि य हियय कालेज्ज फुप्फुसे वक्के । सवला रइयाण कड्ढेति तह अपुण्णाण ॥४॥ असिसत्तिकुनतोमरमूलतिसूलेसु सूलिचियगामु । पोएति रुद्दकम्माउ णरगपाला तहि रुद्दा ।।५।। भजति अगमगाणि ऊरू-बाहू-सिराणि करचरणे । कप्पेति कापणीहि उवरुद्दा पावकम्मरया ॥६॥" रुद्रकर्म-पापकर्मरतेत्यादिविगेपणैनियुक्तिकारचरणा द्योतयन्ति तेपामपि स्वकृताशुभकर्मफलभोगावश्यकताम् । एवमग्रेऽपि । .
"मीरासु सुठएसु य कडूसु य पययडेमु य पयति । कुभीसु य लोहिएमु य पर्यात काला उ णेरइए ॥७॥ कप्पति कागिणीमसगाणि छिदति सीहपुच्छाणि । खावेति य णेरइए महकाला पावकम्मरए ॥८॥ हत्थे पाए ऊरू बाहुसिग-पाय-अगमगाणि । छिदति पगाम तु असि गैरइए णिरयपाला ॥९॥ कण्णोठ्ठणामकरचरणदसणट्टणफुग्गऊरुवाहूण । छेयण-भेयण-साडण-असिपनधणूहि पाउति ॥१०॥ कुभीम य पयणेसु य लोहियसु कदुलोहिकुभीसु । । कुभी य णरयपाला हात पाडति णरएसु ॥११॥ तडतडतडित्ति .