________________
द्वितीयविशिका
२०३
य अणतसो ॥२८॥ विदसएहि जालेहि लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य मारिओ य अणतसो ।।२९।। कुहाड परसुमाइहि वड्ढइहि दुमो विव । फुट्टिओ फाडिओ छिण्णो तच्छिओ य अणतसो॥३०॥ चवेड-मुट्ठिमाइहि कुमारेहि अय पिव । ताडिओ कुट्टिओ भिन्नो चुण्णिो य अणतसो ॥३१॥ तत्ताइ तबलोहाइ तउयाइ सीसगाणि य । पाइओ कलकलताइ आरसतो सुभेरव ॥३२।। तुहप्पियाइ मसाइ खडाइ सोल्लगाणि य । खाविओमि समसाइ अग्गिवण्णाइ गसो ॥३३॥ तुहं पिया सुरा सीहू मेरओ य महणि य । पज्जिओमि जलतीओ वसाओ रुहिराणि य ॥३४॥ निच्च भीतेण तत्थेण दुहिएण वहिएण य । परमा दुहसवडा वेयणा बेडया मए ॥३५।। तिव्व-चडप्पगाढाओ घोराओ अतिदुस्महा। महन्भयाओ भीमाओ निरएमु वेडया मए ॥३६॥ जारिमा माणुसे लोए ताया। दीसति वेयणा । इत्तो अणतगुणिया नरएसु दुक्खवेयणा ॥३७॥ सव्वभवेसु अस्साया वेयणा वेइया मए । निमिसतरमित्त पि ज साया नत्थि वेयणा ॥३८॥" [उत्तरा०] वेदनोदीरकाश्च नारकाणा परमार्धामिका , ते च पञ्चदश । न च वाच्य तेपो ततो भवति न वा वन्ध ?, आद्ये, कथ न नारकत्वेन तेपामुत्पादो, न चायमभिमतोऽभियुक्तैः, अन्त्ये च, कैव हानिरीश्वरस्य कर्तृत्वे जगतामिति । त्रीडाप्रियतयैव तथाविधो यद्यपि न कर्मवन्धस्तेपा, येन भवेन्नारकतयोत्पाद. । “मन एव मनुष्याणा कारणं वन्धमोक्षयो" इति विगतविसवादवाक्यप्रामाण्यात् । तथापि तथाऽनर्थकरक्रीडाकारित्वेनास्त्येव तेपामपि तीव्रतम कर्मवन्धो, बदुदयादण्डगोलिकादित्वेनोत्पद्य नारकदुःखातिकान्तदु खा वेदना वेदयन्ति । स्पष्टश्चायमधिकार' सविगेप महानिशीथे स्पग्टित स्पष्टपदार्थस्पष्टनसौष्ठवविदितजन्मभिर्गणमृदादिभि. । तन्नान