________________
द्वितीयविगिका
www
मिति ? ' चेद् । आगमे दृष्टेप्टाविरुद्धे व्याकृतमेवैतत् । अनुमान च शुद्धपदसुखातिगयादिना,प्रत्यक्षाश्च ज्योतिष्कास्तन्न तेषामसद्भाव । आहुश्च परममुनय -देवत्ति सत्थयमिण सुद्धत्तणओ घडाभिहाण व । अहव मई मणुओच्चिय देवो गुणरिद्धिसपनो ।।१।। तण्ण जओ तच्चत्ये सिद्ध उवयारओ मया सिद्धी। तच्चत्यसीहिसिद्धे माणवसीहोवयारो व्व ॥२॥ देवेसु न सदेहो जुत्तो ज जोइसा स पच्चक्ख । दीसति तक्कयावि य उवघायाणुग्गहा जगइ ।।३।। आलयमेत्त च मई पुर व तव्बासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा ॥४॥ को जाणड किमेयति होज्ज निस्ससय विमाणाइ । रयणमयनभोगमणादिह जह विज्जाहराईण ।।५।। दृश्यते च निमित्तशास्त्रीयमुपरागादि यथायथ सवादतामाप्नुवत् तथा च तदुदितावनुग्रहोपघातावपि चेति कथ न देवसत्ता? । यथाकर्म चानुग्रहादि कुर्वन्ति जीवाना, दातृहर्तृनरवदिति न नोद्यं नूतनमत्र किञ्चित् । तथा मनुजा -नराः प्रत्यक्षा एव । त्रयाणा द्वन्द्वे नरयिकदेवमनुजा इत्यत्रापि क्रमादिनैव प्रयोजनेनापत्वाद्वा न पूर्वनिपातविधिरादृत । नैत एव केवला भवलोका , इत्याह-तिर्यग्योनिगताश्च ये सत्त्वा । तत्र तिरोऽञ्चती ततिर्यड विशालगतित्वात्, यतोऽनन्ता जीवास्तत्र सिद्धाऽनन्तगुणा , यद्वामध्यानुभावास्ते न देवनैरयिकवद् विरतिशून्या , न चापि मनुजवत् सर्वविरतिवन्त इति तेषा यथार्थमेव तिर्यक्त्वम् । एनानाश्रित्यव तिर्यग्लोकेति सज्ञा मध्यलोक त्य। यद्वा- चतुर्दशाना जीवाना सर्वेऽपि प्राप्यन्ते तत्र भेदा.। 'औपपातिक-मनुष्येभ्य. शेषास्तिर्यग्योनय' [तत्त्वार्थ०] इतिवचनात् । पञ्चेन्द्रियान्ताना शेषाणां सर्वेषा तिर्यक्त्वात् देवनारकमनुजेभ्यः । तेपां योनय.-उत्पत्तिस्थानानि । 'यु मिश्रणे' इति वचनात् युवन्ति-कार्मणवन्तोऽपि