________________
द्वितीयविशिका
स्वप्रायोग्येणौदारिकादिना मिश्रीभवन्ति प्राणिन आस्विति योनय । वीयुसुवा गिभ्यो नि [६७७] रितिसूत्रेणौणादिके नौ शव्दनिष्पत्ति । चतुरशीनो योनीना लक्षेषु वह व्य एतेपा योनय इति योनिशब्दयोजन कृत पूज्यपादैरिति सम्भाव्यते, पर नैतद् व्यवच्छेदकतया। योनयश्चैतेषा चतस्रो लक्षा प्रत्येक देवानां नारकाणा च, चतुदशलक्षाश्च नराणा या योनय , ता वर्जयित्वा शेपा द्वाषष्टिः लक्षा• तिरश्चामेव । चतुरशीति. लक्षाश्च योनीनामेताभ्यामतिप्रसिद्धाभ्या गाथाभ्यामवसेया - . . . .
'पुढवाइसु-पत्तेय सग वणपत्तेयणत दस चउद । विगले दुदु सुरनारयतिरि चउ चउ चउ, दस नरेसु॥१॥जोणीण हुति लक्खा सव्वे चुलसी इहेव धिप्पति । समवण्णाइ भेया एगत्तेणेव सामन्न॥२॥ति । अवधारणीय चैतेन देवनारकमनुजानामपि सन्त्येव योनय , उत्पत्तिस्थानमात्रार्थत्वात्तासा । ता गता -प्राप्ताः, के ? इत्याह-सत्त्वा -जीवा । नात्र 'शेषा सत्त्वा इतीरिता' इति रूढसत्त्वग्रहण, किन्तु 'जीवः स्यादसुमान् सत्त्व' इति, सामान्य । चकारश्चात्र सर्वेषामवान्तरभेदपरि ग्रहाय । ते चैव धर्मादिभेदेन सप्तविधा नारकाः पर्याप्तेतरभेदाच्चतुदशधा, पृथ्यप्तेजोवाय्वनन्ता सूक्ष्मबादरपर्याप्तेतरभेदभिन्ना ,प्रत्येकाश्च पर्याप्तेतरा विकलेन्द्रिया अपि द्विधव,पञ्चेन्द्रियास्तु जलस्थलखेचरोर परिसर्पभुजपरिसर्पभेदभिन्नास्तिर्यञ्च. सम्मूछिमगर्भव्युक्रान्तिकपर्याप्तेतरभेदा विंशतिधेति तिर्यचोऽष्टाचत्वारिशद्विधाः। मनुष्यास्तु जम्बूद्वीपगतासु त्रिषु भरतरवतविदेहलक्षणासु कर्मभूमिषु, षट्सु चाकर्मभूमिपु देवकुरुत्तरकुरुहरिवर्परम्यकहरण्यवद्धिमवल्ल क्षणासु,पट्पञ्चाशत्सु च हिमवच्छिखरिवर्षधरकोणनिर्गतदिगन्तरालप्राप्तामु चतसृषु चतसृषु दष्ट्रासु सप्त सप्ताऽन्तरद्वीपभावाल्लवणो दधी वर्तमानेष्वन्तरद्वीपैपु; द्विर्धातकीखण्डगतभरतादिकर्मभूमिषट्