________________
५५
द्वितीर्यावशिका काकर्मभूमिद्वादशके, द्विः पुष्कराढे च धातकीवत् कर्माकर्मभूमिष्वष्टादशसु मनुष्यभावात् पर्याप्ततरभेदभिन्नतया गर्भजाना द्वयधिके गते तद्वान्तादिषु सम्मछननरोत्पादात्तेपा चापर्याप्तत्वादेव चैकाधिक शतमिति त्र्यधिकानि शतानि त्रीणि मनुजाना भेदाः, एव दक्षिणोत्तरभेदभिन्ना भवनवासि-व्यन्तराणा दगाष्टभेदाः, पञ्चदशपरमाामिका अम्बाद्या , चरस्थिरभेदाद् द्विधा सूर्याचन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारकाश्चेति दशधा ज्योतिष्का, द्वादश कल्पा, सौधर्माद्या, अवेयका नव, अनुत्तरा पञ्च, किल्विषिकत्रय, लोकान्तिकनवकं चेति नवनवति भेदा अमर्त्या , पर्याप्तेतरभेदादष्टानवत शतमिति सर्वेऽप्येत एकत्रीकृता त्रिषष्ट पञ्चशतक जीवभेदानामिति । ननु च किमेते शाश्वतभावेनावस्थिता ?, न चेत कथमेते ज्ञेया एवमितिचेद, जीवापेक्षयाऽगाश्वतेपि गत्यपेक्षया शाश्वतत्व प्रायेणतेपा, तन्नैते शाश्वता सर्वथा, यथोच्यते-'न हवै प्रेत्य नरके नारका सन्ती'ति, किन्तु स्वायुष्क यावत्, तत्र विविधानि दु खादीन्यनुभूय पश्चादुद्वर्तना कृत्वा यथाकम गच्छन्ति । यद्वा-नारकाभिलापिकतच्छ तिरेतदाख्याति-यद्यथा मनुष्यादयोऽल्पारम्भत्वादिभिस्तद्भवसम्भविभि कारणः पुनर्मनुष्यादिभवेष्वागच्छन्ति, नवं नारकास्तेपामेव काये गतौ वा पुन प्रेत्य समुत्पद्यन्ते, 'नारगदेवा य नो चेव'त्ति प्रसिद्धेति । तथा नैवागाश्वता अपि । यथोच्यते-'पडुप्पन्नसमयनेरइआ वोच्छिज्जिस्सति?हता, वोच्छि-, ज्जिस्सतीत्यादि सूत्रेण विप्रतिपन्न, साध्यते क्षणिकव्युच्छेदवादः सर्वथा, किन्तु येऽधुंना नारकगतौ नारकास्ते स्वस्वायुषोऽन्ते व्युच्छे-- म्यन्तीति । प्रकृत सूत्र तु पर्यायनयापेक्षया विशिष्टनाशंद्योतकम्।। एव देवादिष्वपि शाश्वतत्वमशाश्वतत्व चावसेयमित्यभिप्रेत्य तेषा शाश्वतागाश्वतत्व प्रोचु -'तमि भवे वट्टत'त्ति । तत्र तस्मि