________________
द्वितीयविगिका
~
~
~
~
women
ननन्तरोहिप्टे नैरयिकादौ भवे पूर्वोक्तरूंपे । यद्यपि मनुष्यादिगतेः प्रत्यक्षत्वाद् उच्येतास्मिन्निति, पर नैरयिकदेवभवानामप्रत्यक्षत्वात् तस्मिन्निति । एतेन भवपर्यन्तावस्थानमाह- भवजीवितस्य भवाववित्वाद् । अत एवोच्यते-'न देवनारकाणा तद्भवजीवित'मितिः। तथा च 'जीव क्षित्याद्यनामक' इति परममुनिवाक्येन जीवस्य क्षित्याद्यनामकत्वेऽपि तत्तद्भवगताभिधानधारित्वमस्तीति द्योत्यते, भवशब्देन च गत्यपेक्षया शाश्वतत्व तेषा दर्शयति, नहि कदाचिदनारकमदेव वा भविष्यति जगत्, चतुर्गतिमयत्वात्तस्येति 'वट्टन्त'त्ति वर्तमाना, यो यो जीवो यस्मिन्यस्मिन्भवे यदा यदा वर्तते तदा तदा स स तेन तेन गत्यादिनामकेन व्यपदिश्यते-यथा नारकोऽय देवोऽयमित्यादि । न च शाश्वत तस्याभिधान किञ्चिदपि । औपाविकोज्य व्यपदेशो घटाकागादिवदिति ज्ञापयन्त्यनेन । अत्र वर्त्तमानेत्यस्य प्राकृते आत्मनेपदिनोऽपि न्तप्रत्ययागमात 'धूितादौ ट्ट [८।२३०]'इत्यनेन दृभावाच्च वट्टन्तत्ति । अनेनान्याऽन्यजीवोत्पादेन गते शाश्वतत्व, प्रकृताना च जीवाना तत्र स्थायित्वाभावेन चाशाश्वतत्वमाहु । तथा च ये प्रलेपुर्यत्-त्रसजीववध प्रत्याचक्षाणस्यापि श्रावकस्य येऽस्य प्रत्याख्यानानेहसि त्रसत्वेन वर्तमाना जीवास्ते सर्वे वधपरित्यागनियमेनाऽभय स्थापिता, पुनश्चैते यदा स्वस्वायुप्कावसाने विधाय काल गच्छन्ति यथाकर्म प्रेत्य गत्यन्तर, यदि च स्थावरत्वमापन्नास्तदा ते हन्येरै स्तरितिस्पप्ट त्रसवधविरतावतिचारप्रमजनमभय स्थापिताना वधकरणात् । तस्माद् वार्त्तमानिकत्रसवध प्रत्याख्यामीति प्रतिज्ञा विधातव्या विधिकुगलैरिति ते निरस्ता एव । यतो नैव देशविरतेन जीवानाश्रित्य कृता विरतिविगिष्टान्, किन्तु बसत्वमेवाश्रित्य, सडक्लिप्टपरिणामजन्यत्वमपि तद्धिसाया.। ततश्च त्रसत्वे वर्तमाना एव