________________
द्वितीयविशिका
५२
'पापफलस्स पगिट्टस्स भोइणो कम्मओ व सेसन । सति धुव ते भिमया नेरइया अह" मई होज्जा ||१|| अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति ते नियमा। त न जओ सुरसोक्खपारससरिस न त दुक्खाति। श्रुतावपि-असूर्या नाम ते लोका अन्धेन तमसावृता । तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना ॥१॥ स ह वै प्रेत्य नारको जायते य शूद्रान्नमग्नाति' इत्यादि । एवं देवा । तत्र 'दिव क्रीडाजयेच्छापणिद्युतिस्तुतिगनिषु' इति धातु । ततो दीव्यन्ते-स्तूयन्तेऽर्थकामकामिभिर्नरैरिति देवा । ननु कि ते प्रयच्छन्ति किञ्चिन्नवेति चेत्प्रयच्छन्ति यदि पर भाग्योदयः स्याद्येषा। कि नागच्छन्ति दृष्टिपथ साम्प्रत ?, अनागमस्तु कालानुभावाद् “यदाहु -'कालणुभाव'त्ति । न चैतावता न तेषां सामर्थ्य स्तुत्यादिना कर्मक्षयोपशमाद्यापादनात् । अत एव च-'सुयदेवया भगवईत्ति स्तुति , चतुर्थी च स्तुत्तिर्देववन्दनाया तदधिकारप्रवरा 'सम्मट्ठिी देवा दितु समाहिं च वोहि चेति । स्थानाङ्गे च 'पहिं ठाणेहि सुलहवो हित्ताए' इत्यत्र देवस्तुति 'सुलभंबोधिहेतुतया न्यस्ता गणभूत्पादः,क्रियते च सा'देवाण अहो सील विसयविसमोहियावि जिणभवणे। अच्छराहिपि समं हासाई तेण न करेती'त्यादिका मुनिवर्यैरल विस्तरेण । विस्तरार्थिना समयरत्नाकरोऽवलोकनीय । अनागमादिकारण चैताभ्यो गाथाभ्योऽवसेय प्रसिद्धाभ्य -'सकत दिव्य पेमा विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुयकज्जा नरमवमसुह न इंति सुरा ॥१॥ चत्तारि पच जोयणसयाइ गधो य मणुअलोगस्स। 'उड्ढ बच्चइ जेण नहु देवा तेण आइति ॥२।। पचसु जिणकल्ला‘णेसु चेव महरिसितवाणुभावाओ। जम्मतरनेहेण य आगच्छति सुरा इहय। ॥३॥ तीर्थोन्नति च कुर्वन्त्येवअन्यत्र । 'यदाहु -'तित्थुन्नइपि अन्नत्थ कुव्वति'त्ति । ननु तादृशा तेषा' सद्भाव एव किं मान