________________
द्वितीयविशिका
१०६
ramnow
NA
No
भाव विधाय नि शङ्क कार्या विरतिरादरात् । - ...... नाऽव्रत मिद्धिमाप्नोति हेतुस्तस्या ध्रुव व्रतम् ।।१०६॥ [शकते-] न वाच्यमात्मन स्थैर्य यथार्ह नैव सम्प्रति । उपसर्गेऽप्यविचला यत स्युस्तद्गुणानरा. ।।१०७॥.. - तदभावाद् व्रत धूलीक्रीडाप्राय न गोभते ।, , भयागमे न रक्षन्ति किमर्थास्ते च रक्षका ॥१०८11-11 योगे तीवेऽन्यजन्मायुर्वध्यते स च सङ्कटे। ... प्रमोदे च न तत्र स्याद्विना स्थैर्य व्रतस्थिति..॥१०९।। - तत्र चाविरते भावे स्थितिध्रियेत किं व्रतम्। न पालन च विरतेस्तत्र् स्थैर्य न तद्यत. ॥११०॥ मनस्तोषकर नैव व्रतमीदग्धितावहम् । स्वप्ने यथाऽऽहृति पुष्ट्य तदेतत्क्रियते न वै ॥११।। [उ०] प्रोक्त नैतदवितथ स्थर्य यद्यपि सार्थकम्- - - तथापि तद्विनाभ्यासाद्विन्दता कथमाप्यते ॥११२॥ .. सयुगे वारणावाद्या नादौ तिष्ठन्ति दारुणे। प्राप्तस्थैर्यास्त एव स्युः समित्यग्रेगमार्हका ॥११३॥ . स्थितिमताऽऽपदि स्थय विरतेन जनेन वै।" - - - न तथापि तदन्यस्या तदभावे भवेत्सका ॥११४॥ समरे सुभटा नैव शिक्ष्यन्ते वाजिनोऽपि च ।।। न चान्यदाऽशिक्षितास्त आहवे क्षेमसाधका ॥१.१५॥ - मत एवोक्तमाचार्य पश्चान्न लभते सक । तदादावभ्यसनेन सम्पाद्या स्थिरताऽनघा ।।११६।। - .. आपत्काले स्थिरतायावाप्यते पृथुलं फलम् । । .. तथाप्यग्नि तत्फला कर्मवन्धश्च सर्वदा ॥११७॥