________________
द्वितीयविगिका
AAAAAAA
केवलिदत्तमप्यापुर्न सर्वत्र जिना व्रतम् । प्राग्भवेऽन्यस्य का वार्ता कुमतिमुज्जहात्विमाम् ||९४॥ साधनाश्रित्य गदितं प्रकटसेविन आर्हतः । नंतावता प्रमत्ताना नथात्वेऽस्तित्वबाधनम् ॥१५॥ मुक्तधुरा यतस्तत्र तथाख्याता मनीश्वरः। अयताना सयतत्वमती सर्वक्रियाच्छिदा ॥९६॥ । यतमानो यथाशक्ति नाऽसाधरेपदिश्यते। मुक्त्वा यत्कुटचरितमुद्यच्छन्नीरितो यति ॥९७।। . न ख्यातिरलिका तस्य व्रतादे परिपालनात् । ' गुणा यथार्हमन्येऽपि सन्त्येव यदि चेक्ष्यते ॥९८॥ नोनपादाईपादादिविकल्पा: किं श्रुताः श्रुते ? । ' येनकान्तिकमालम्ब्याऽऽख्यायते स्वाग्रहानुगम् ।।९९।। न किं व्रताध्यवसायो गुणो येनाऽन्यदुच्यते । स एव ख्यापितः पार्श्व गुरोविरतिसडग्रहे ॥१०।। ' ज्ञात कथ च नाऽवाप्तो गुण स्वानुभवाद्यदि।'' , ' जानन्तु तद्वतोद्युक्त्या योग्यता विरतेनहे ॥२०१॥ : अक्षयोपशमे त्यागपरिणामे तथाऽसति । ) , जिनोक्तमिति विरतेर्ग्रहोऽभियुक्तसम्मत ॥१०२।। । । अत एवोदिता पूज्यजिनपादाब्जसेवने। '' अन्यानुवृत्त्या समित्या सपत्तिरामरी-ध्रुवा ।।१०३॥', आप्तोक्तिबहुमानेन स्थिरता 'सदृशः खलु । ' , . . न च सा नास्ति येनैवमव्रतेनैव जीव्यते ।।१०४॥: . क्षयोपशमवैचित्र्यात्सम्यक्त्व नैकधी मतम् । जाता तत्त्वार्थश्रद्धा सत्सम्यक्त्व जायता वुधैं ।।१०५।।