________________
द्वितीयविशिका
१०४
गुणा न चैतेऽधिगता सदृष्टिता कथं भवेत् । - तदभावे व्रत व्योम्नि चित्रवन्नैव शोभते ।।८।। अलिका विरतख्याति स तथा मनुते निजम् । घोरपापचयस्तस्मादन्यो विश्वे न विद्यते ।।८३।। साधूनाश्रित्य मुनिभिरगादि पापसाधुता ।। अव्रतान् सयतमन्यानुत्तराध्ययनादिषु ।।८४॥ तदेव न गुणस्थानेऽप्राप्ते तस्य क्रियोचितिम् । अञ्चति, तेन कार्या नायतौ सत्याभिलाषिभिः ।।८५।। सत्य सत्यप्रियाश्चख्युर्मनसा निश्चित न तु । अन्याधिकारपठित यदन्येनैव योज्यते ॥८६॥ सुदृष्टे स्थिरताय तन् न्यगादि शास्तृभि. समम् । न तेन विरतेर्हान युक्तियुक्त मनस्विनाम् (मनीपिणाम् ) ।।८७॥ विचार्यमेतद्विवुधैर्न व्रत श्रद्धया विना। यथायथ गुणा प्रोक्ताः समे क्षायिकसयुते ।।८८॥ एतन्निर्धारित पूर्व दद्युविरति मनीषिण । मिथ्यादृग्भ्योऽपि मार्गावताराय शुद्धबुद्धय ।।८९।। सदृष्टिस्थैर्यमाधेय समस्तैर्मोक्षकामनै । श्राद्धत्व नान्यथा धार्यमलिकख्यातिभीतिभिः ॥९॥ न वाच्या स्वस्य नरता पशुवृत्त्यनतिक्रमात् । द्वादशापि व्रतानि स्युस्तेषा नाविरता समे ।।९१|| गुणस्थान क्रियागम्य न क्रियावोधको गण -1 .., तद्वत शक्तिमाश्रित्य विधेय वीतकल्मषे ९२॥ न तादृडनियम शास्त्रे शिष्ट केवलिनो नतम् । - दद्युनर्नान्ये तथात्वे च जीवति शासन जिने ।।९३॥ । - -