________________
द्वितीयविशिका
AshA
M
ww
wan-~
कथं व्रतविहीनाना समता सम्भवेद्वधा । अबीजो विटपी नैव फल वृक्ष विना क्व नु? ॥७१।। अपि च स्वास्थ्यमालम्व्य स्वस्य कार्य व्रत यत । मनइन्द्रिययोगानामहानि गणभृज्जगी ।.७२।। नतेनाऽवतमादिष्ट न वा लङ्घनपद्धतिः। यथास्वास्थ्यमद कार्यमित्यध्वा शास्त्रसम्मतः । ७३॥ अभ्यासात् पटुतामेति भावस्तत्क्रियतामसौ। चिराभ्यस्तेन भावेन स्थैर्यमात्मैति कामितम् ।।७४।। भवे भ्रान्ता जीवा विरतिरहिता दु खजलधावचिन्वन् स्थित्योग्र दुरितमतुल सानुभविकम् । कषायैराक्रान्ता. करणविषयालिङ्गितहृदो व्रतेषूद्युक्तास्तत्समसुखरता सन्तु भविका ॥७५।। [शकते.] क्रिया गुणोचिता कुर्वन् लभते तत्त्वमुत्तमम् । विरति. पञ्चमे युक्ता गुणे तत्तुर्यपूर्वकम् ७६।। निश्चित तन्नाधिगत न वेति ज्ञायते यदा। तदोचिता न विरते. क्रिया मिथ्यात्वसयुता ॥७७।। सम्यक्त्व निश्चल तस्य य शमादिगुणान्वित । क्रुध्यति नापराधिभ्यो धर्मपथ्येऽनघा रुचि ॥७८।। न तस्य दृष्टिसंमोह औदार्यादिगुणान्वित । शुभ्रूपादियुतो मार्गानुसारिगुणसङ्गत ॥७९।। यो देवगुरुधर्मेभ्यः सर्वस्व विनिवेदयेत् । । धारयेच्छासन सर्वपुरुषार्थनिबन्धनम् ।।८०॥ अनर्थ भावयेच्छेष वैयावृत्त्यादितत्पर । प्रगसासम्तवौ न न्य- शितिर्न च ।।८।।