________________
द्वितीयविशिका
AnswNANA
WwwA
Nowwwmunow
वद्धायुष्का नरा प्रान्ते यदि न स्यु शमोपगाः। तथापि नार्वागाचीणं व्रत निप्फलतामियात् ।।११८॥ वासुदेवश्रेणिकादेर्यतोऽभून्नरके गति.। विरुद्धपरिणामोऽन्त्ये भावितीर्थकृतो न-किम् ॥११९॥ तथापि तीर्थकृत्सेवा न मोघा प्रेत्य सम्भवात्। ' तीर्थेशत्वस्य, नैकान्तात्तद्स्थैर्येऽफल व्रतम् ।।१२० र न च ज्ञान भाविनो नेह सोऽस्ति येन बुध्यते। . ? नात्मन स्थिरता तत्र भाविनीति यतोऽधुना ।।१२। अस्थैर्येऽपि वणिकपुत्र-युग्मज्ञात विभाव्यताम् ।। आश्वसङ्खयां भवा पूर्णा, न सप्ताऽव्रतधारिण ।।१२।। नाऽलिकस्थैर्यभीत्या तत्स्थातव्य व्रतवजित । " शिक्षायुता मेधिभूता जायन्ते चञ्चला' अपि ।।१२३॥ विचार्य सूरिभिः सूत्रेऽन्यथाऽऽकारा न वणिता। स्युश्चेदृथा व्रत प्रोक्त-रीत्या स्याद्भवदुक्तवत् ।।१२४॥ व्रतोच्चारेऽपि नो वाच्यमावेशेन ग्रहो न मे।। यावत्ताव दिदं धार्यमित्यादि सूत्रसमतम् ।।१२५।। रक्षका न समे लक्षा-योधिनस्ते न सर्वदा। । रक्ष्यन्ते किमु 'धान्यादे रक्षायायाऽऽत्मनोऽपि च ।।१२६॥ भवन्ति च त एवात्मवीर्योल्लासात्क्षमा युधि । एवमेवात्मनोऽभ्यासादापत्तौ स्थिरता भवेत् ।।१२७।। सिद्ध नैव समीहित व्रतमृते 'सामग्रिका नेत्यदः, । कल्पै‘दशभिर्व्यधायि तुलना सम्यक् श्रुतात्कामिता। " तैल नो सिकताकणेपु दलितेष्वशेन धीरा भवेत् । तद्धार्य व्रतमादराज्जिनमते धृत्वां स्थिरं मानसम् ।।१२८||