________________
द्वितीयविशिका
१०८
कर्मोदयोऽप्यनिर्णीतो न वोऽविरतिकारणम् । । भावो न चेदनभ्यासात् सता वाऽसङ्गते, खलु ॥१२९।। : निर्णीयते त्वलाभोऽपि याञ्चाया द्रव्यसङ्गनी 1 अवस्थाने चैवमेवादृष्टसाह वयते स्वयम् ।।१३०॥21न सदप्याप्यते तैल तिलेभ्य उद्यम विनाः। . , -7 साध्यापि कर्मणा शान्तिन तथोद्योगमन्तरा ।।१३।। कर्मणा शान्तयेऽजस्र प्रयत्न कर्मर्मिणाम् । . कर्मारातिद्रुहोऽर्हन्तो नमस्यन्ते प्रगेऽनिशम् ।।१३२॥---- चिन्तयित्वा त्यजेत्कर्म धीरो नोद्यममात्मन .... उद्योगात्कर्मणा शान्ति तपसा पुर्यथा जिना ।।१३३।। - मतमाहतमास्थाय बोध्य बोध्य जिनोदितम् । - - वलवीर्यपौरुषाद्या. स्वस्वकार्यकरा यतः,१.३४।। -... 7 एकान्त कर्म नियति र्हते. क्वचिदादृता । --- ... युतोद्योगेन सफला घट्टभ्रान्तियथारुणे ॥१३५।। . . अत आख्यातमहद्भि पापमौदयिकोद्भवम् । . .. मोक्षाध्वा कर्मणा शान्तिग्छिद्यन्ता तदमूनि भो -11१३६॥ . अन्यथा यमनियमौ निष्फली हीनकर्मण । यथा तथैव संसृत्या स्थास्नूना चेन्न-तौ गुणौ ॥१३७॥. . निर्जरासवरौ स्याता तपसेत्युदित वृथा । .... स्याच्चेत्त्वदुक्तमिप्येत न तत्कर्मोदयो ध्रुव ॥१३८॥ आप्तैध मतं कर्म सोपक्रम तथा परम् । . . . प्रयत्नेनाऽऽदिम शाम्येद् व्रतादि-च-तदर्थकम् ॥१३९॥ क्रमशुद्धा यत. प्राप्तिस्तन्नान्योऽन्याश्रयो भवेत्- --- आदिमाऽगठयत्नात्स्यात्सममेतत्पुरोदितम् ।।१४०। ।