________________
द्वितीयविशिका
१०९
अन्त्य त्वपूर्वकरणानिधन याति यज्जगु.। भाष्यामृताब्धयो नागो घनाना कर्मणा तपे ॥१४१।। तन्न कर्मोदिति ध्यात्वाऽलिका जह्यासुरुद्यमम् । द्रावि व्रते कृते कर्मेतरथा तद् दृढ भवेत् ।।१४२।। पापेऽकृतेऽपि बध्यन्त एंनास्येकेन्द्रिया यथा। स्फुटोऽनतप्रभावोऽय चिन्त्यतामागमोदित. ॥१४३।। व्रतभङ्गे तथा नाऽघ यथाऽविरततास्थितौ। . ' विरता पतिता मुक्तिमाप्नुयुरर्द्धपुद्गले ॥१४४॥ ! नाविरता अनन्ताना पुद्गलानामतिक्रमे ।। एकेन्द्रियास्त्रसत्वादि नापु कैषा कथेतरा ।।१४५।। नतेन निरपेक्षेण प्राप्य यथोदित फलम् । अभव्या यन्न जग्मुस्ता कृतेऽपि निखिले व्रते॥१४.६।। निर्वाण मन्वते-ते.न तस्मिन् वाञ्छा कुतोऽनघा। मुक्तिरागादृते पुण्य केवल क्रिययाऽय॑ते ।।१४७।। भ्रान्तिदिशि विभिन्नाया सफला न सुबह वपि । . ., किन्तु व्यूषे यथा घट्टकुटीप्राप्तिस्तथाफला ॥१४८॥ प्रेम. किं निर्वृतो वो न, न वाऽऽत्मोन्नतिवाञ्छना। चेद् द्वयं त व भावि शिव विरतिसङ्गमात् ॥१४९।। 'नाऽनन्त्ये पुद्गले पुसा धर्मराग. शिवाशय.। तदालस्य समुत्सृज्य विरतौ सन्तु सादरा. ॥१५०॥ - मुक्तिमापुश्चान्यलिङ्गे ते ये स्युर्भावसवृता.। ...भजना भावलिङ्गेन सम्मता शास्त्रकर्तृभिः॥१५॥ आत्मदेहविवेकाऊदये ते कर्मकौशिका -:- ... स्वयमन्धा निवर्तन्ते क्रियासृष्टिदृगध्वनः ।।१५२।।