________________
द्वितीयविशिका
१७०
द्वारार्गलायमान समापयति सम्यग्दृष्टिसाधनम्, तदनुसारिणां च न कदाचनापि यादृच्छिकज्ञानसद्भाव.। विवृत चात एव" जिणमय मह पमाण" इत्यादि । तथा सम्यग्दृशा ज्ञान आश्रव-वन्ध-सवर-निर्जरा-मोक्षाऽनुगत्वेन यत्र तत्रोत्पद्यमान कल्पते पवर्गपदप्राप्तये। एवमेव "जन्मभिरष्टत्र्येक. सिध्यत्याराधकास्तासा" इत्यादिना प्रतिपाद्यमान फल सङ्गच्छते । रीत्यैवानिया सुबुद्धयमात्यस्याश्वक्रीडनेपि दुर्गन्धतरपानीयपूर्णपरिखाजलेऽपि न जुगुप्सा, किन्तु पुद्गलस्वभावचिन्तन, वासुदेवस्यापि विदितसारासारविवेकस्य पूतिकुथितमण्डलदुर्गन्धविदारितनासिकादरेऽपि सैन्ये न मनागपि जुगुप्सा, किन्तु मरकतततिरिव विराजमाना च्छदतति समक्ष प्रशसिता सैन्यानाम्, यत्प्रभावानिशमितपूर्वततप्रशसाको मरोर्पयामास तस्मै रोगोपशामिनी भेरी प्रजावत्पाल्यमानप्रजोपकाराय याचिता तेनेति । अभयादीना चाप्यनेके धर्ममया प्रबन्धा राजसभागता. श्रूयन्ते । इदमेव च तेषा वैमानिकाऽऽयुष्कस्य कारणं समवगन्तव्यम्, पुण्यानुवन्धिपुण्यरूपत्वात् कुशलानुबन्धित्वात् पूर्वोक्तवदपवर्गानुवन्धिता तेषामिति । न चैव परेषा, तेषा तु परिग्रहारम्भमग्नत्वेनाविदितबन्ध-मोक्षहेतूना प्रवर्त्तते बुद्धिः शाकिन्या बालवधे यत्र तत्र ममतान्धितया बुद्धया विचार । तथा च स्पष्टमेव तेपा ज्ञानफलाऽभाववत्परमार्थत तत्त्वतो हेयहानादिफलमाम्नायते आम्नायवेदिभि , तच्च न तेषामिति स्पष्टवाज्ञानितेत्यनुसत्वेयमनभिनिवेशेन । तदुक्तमेतत्सर्वमभिप्रेत्य भाष्यकारपाद -" सयसयविसेसणाओ भवहेउओ जहिच्छिओवलभाओ। नाणफलाभावाओ मिच्छाद्दिठिस्स अन्नाण ॥१॥” इति । सग्रहकारमित्रैरपि "सदसतोरविशेषाद्यदृच्छोपलब्धरुन्मत्तवत्" तथा "आद्यत्रयमज्ञान