________________
द्वितीयविशिका
स्याकारो, वैशाखस्थानस्थो न्यस्तकटिकरयुग्मोऽप्याकारेण पुरुष एतादृश एवाकार। इति नच वाच्य कथममूर्तस्याकार , सस्थानस्य पुद्गलधर्मत्वादिति । स्वतन्त्राकाराभावेऽप्योपाधिकस्य तस्यानिपेधात् । अय च चतुर्दशरज्जुप्रमाण ऊर्बाध । यदाह-'सो चउदसरज्जुच्चो त्ति । आद्यन्तभागेन मर्यादामन्याह-'मघवइतलाउ जा सिद्धि'त्ति । अनेन अस्योच्चत्वे ऊर्वाध गव्दाभ्यामुपरितनाधस्तनौ भागावेव प्रज्ञाप्येते, न तवादिलोक इति जापितम् । लोकप्रमाण चानेन पारमर्पप्रधानेन प्रवचनेनावगन्तव्यम्, तथाहि-'लोए ण भते के महालए पन्नत्ते, गोयमा अयण्ण जबूहीवे दीवे जाव परिक्वेवेण० तेण कालेण तेण समएण छ देवा महिड्ढीया जाव महेसक्खा जवूद्दीवे दीवे मदरपब्बए मदरचूलिय सव्वओ समता सपरिक्खिताण चिट्ठिज्जा, अहे ण चत्तारि दिसाकुमारिओ महत्तरियाओ चत्तारि वलिपिडे गहाय जवूद्दीग्दीवस्स चउसुवि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि वलिपिडे जमगसमग वहियाभिमुहे पक्खिविज्जा, पभू ण गोयमा । ताओ एगमेगे देवे ते चत्तारिबलिपिडे धरणियलमसपत्ते खिप्पामेव पडिसाहरित्तए, तेण गोयमा ते देवा ताए उक्किट्ठाए जाव देवगतीए एगे देवे अहोभिमुहे पयाए, एव दाहिणाभिमुहे एव पच्चत्याभिमुहे एव उत्तराभिमुहे एव उड्ढाभिमुहे एगे देवे अहोभिमुहे पयाए । तेण कालेण तेण समएण वाससहस्साउए दारए पयाए, तए ण तस्स दारगस्स अम्मापियरो पहीणा भवति, नो चेव ण ते देवा लोगत सपाउणति, तएण तस्स दारगस्स आउए पहीणे भवति, नो चेव ण जाव सपाउणति, तएण तस्स अमिजा पहीणा भवति, नो चेव ण० तएण तस्स दारगस्स आसत्तमे व कुलवसे पहीणे भवति, नोचेव ण तएण तस्स दारगस्स नामगोए वि विप्पहीणे भवति, नो चेव ण । तेसिण