________________
द्वितीयविगिका
wwwwnwar
भते । देवाण गए वहुए अगए वहुए ? | गोयमा । गए बहुए नो अगए वहुए, गया से अगए असखेज्जइभागे, अगयाओ से गए असखेज्जइगुणे, लोए ण गोयमा । एमहालए पन्नत्तेत्ति । अत एव रज्जुव्यपदेशे बहुका असख्यातकोटाकोटयो योजनानामुच्यतेऽनूचानप्रधान । 'उद्धारसागराण अड्ढाइज्जाण जेत्तिया ममया । दुगुणपवित्थरदीवोदही य रज्जु य एवइय'त्तिवचनात् । न चासौ सर्वत्र समबाहल्य किन्तु विषमवाहल्यो, यत आह
सग रज्जु मधवइतला पएसहाणीउ महियले एगा। तो वुडिढ वभि जा पण पुण हाणी जा सिवे एग'त्ति । क्व क्व कियद्वाहल्योऽसौ रज्जाविति तद्विज्ञानाय पूर्वमहर्षिप्रतिपादित खण्डाधुच्यते-प्रथम कोण्टककरणविधि दर्शयति-'सगवन्नरेहतिरिय ठवसु पणुडढ च'त्ति । कियद्भागमिद खण्ड रज्जोरित्याह-'रज्जु चउअस'त्ति । अत एव रज्जोरेखापचक अपवरकचतुष्कस्य भित्तिपञ्चकवत् । सर्वत्र समबाहल्यस्य सज्ञाविशेष सप्रमाण निर्दिदिक्षुराह-'इगरज्जुवित्थरायय चउदसरज्जुच्च तसनाडी'त्ति । अथ विषमवाहल्यज्ञानाय खण्डकसङख्यामाह"उड्डे तिरिय चउरो दुसु छडुसु अट्ठ दस य एक्किक्के ।
२-८ २-१२ १-८ -१० वारस दोसु सोलस दोसु वीसा य चउसु पुढो ।।१।।
२-२४ २-३२४-८० पुणरवि सोलस दोसु वारस दोसु च तिसु दस तिसुटु ।
२-३२ २२४ 3-30 ३.२४ छ इस दुसु चउ खडय सव्वे चउरुत्तरा तिसया ।।२।। २.१२ २. ८
३०४ एवमूर्ध्व लोकवण्डान्याख्यायाऽधोलोकगतान्याह