________________
द्वितीयविशिका
१०१
wwwwwwwww
समभावभावितात्मा लभते मोक्ष कषाययुड नैव ।।५१॥ प्राहुरदो मुनिवर्या सिध्यन्ति चरणजिता भव्या । समताघाति न नियम कार्य सुखमात्मना स्थेयम् । यद्यपि चरणान्नश्यति पाप निचित भवै सुबहुभिरपि । मध्येमुहूर्त्तमखिल तदुपार्जयति कषायितस्तच्च ।।५२।। निर्दिष्ट श्रामण्य कपायशमनाच्छ ते महामुनिभि । आराधनापि शमिन सैव विधेया ह्यतो निपुणे ॥५३॥ साम्येन हि क्षणार्द्धन कर्म नश्यति तत्पुमान् । यन्न हन्याद्वर्पकोटया तपसा साम्यवजित ॥५४|| वर्षायामपि साधोस्तदाख्यात मुनिभिर्बादः। साम्यरक्षाकृते जग्ध्यै गन्तव्य स्थण्डिलाय च ॥५५।। रक्षाय साम्यभावस्य गुरो पार्वे गणे वसेत् । आधाकर्मादिना लेपस्तत्र नैव मुनेर्भवेत् ॥५६॥ इति विचार्य जिनोदितमादरान विरति. समतारहिताऽनघा । विदधतु प्रयता समता तत समहतेर्वतमहति नार्हताम् ।।५७।। साम्य सुधाम्बुधिमिम न जनाः श्रयन्ति, पूत्कुर्वतेऽवतहता जडवञ्चनाय । जानन्ति ते शिवपथा चरण तथापि, तन्नो धरन्ति समताधरण कथ स्यात् ।।५८॥ साम्य चित्तजयाद्भवेच्छ तमतः चित्त न मुक्तेन्द्रिय , शक्तो जेतुमिमानि नाभिभवितु नाल रसाद्यानुग । आसक्तो विषये पुमान् प्रतिकल बघ्नात्यघ संसृतेहेतुर्हा | समताभिधानमुदितैमूंढर्भव सज्यते ।।५९।। कषायाणा किं स्यात्करणविषयासक्तमनसा,, लघुत्व, साम्य किं प्रतिदिनमुदीर्णाश्रववताम् ।