________________
द्वितीयविशिका
.... १०० न च शिक्षाऽऽदौ श्रेष्ठा लिप्यादे कस्यचिद भुवि नु स्यात् । अभ्यासादेव निरघ ज्ञेय विवुधैव्रत तद्वत् ॥३९॥ नाभ्यवहारे शुद्धेऽत्त्यगुद्वमाप्त न चेत्तथा तत्स्यात् । प्राणावनाय विज्ञाऽऽह्रियते किं विगोध्याऽन्ध ? ॥४०॥ अगद शुद्ध पूर्व गवेष्यते नाप्यते यदा तत्किम् । कालासहे गदे जै कार्य गदनुत्तये न परम्?॥४१॥ नष्टे गदे विकारोऽशुद्धेरगदै परैर्यथा नश्येत् । तद्वन्द्वतान्निवृत्ते निविडे दुरिते ह्यनादिकालगते ॥४२॥ शोधिस्तप प्रभतिभिरतिचाराणा विधीयते पुभि । धर्मारोग्यस्याप्तिस्ततोऽपवर्गाङ्गिनी भवति ॥४३॥ अतिचारत्रासान्न हेया विरतिस्त एव तद्धेयाः । कनक मृदोपलिप्त कि त्याज्य त्यज्यते मृत्स्ना (मृदपनेया यत)॥४४|| अवासितोऽपि कुम्भ. श्रिय यदा शुद्धसम्भवो विश्वे । तदभावे तस्य नाशादृते न फलमाप्यते विज्ञै ।।४५।। नरभवआयुर्बुद्धिरारोग्य धर्मसाधन सर्वम् । न प्रेत्य विना धर्मात्तदविरला कि सुखममुत्र ।।४६।। न च नियम सात्तिचारो निन्द्य पूर्वत्र दर्शित तद्धि । आलोचनादिशुद्धिरुदाहृता ता विदन्तु वुधा ।।४७।। प्रतिपाद्यत भवद्भिरास्थाय विकल्पमनवम दशमम् । न क्रियते विरतिरिय न विद्यते साम्यसामग्री ॥४८॥ समताहीनं व्रत न निर्वृतिसिद्धचायऽभाणि यत्सूरिभि । कर्मविनागान्मोक्ष स चात्मनानात्समात्तच्च ।।४९।। । स्वल्प समतानुगत शिवदमनुष्ठानमाहुरिद्धधिय. । विपुल सकपाय न यतेत तदाप्तये धीमान् ।।५०॥ श्वेतपटो नग्नाटो वुद्धो वा स्याच्छिखाधरो मुण्डः ।