________________
द्वितीयविगिका
१९२
-
~
~
~
वादागायुदयोऽपि न यथावदितरनेय इत्युक्त 'जिनदेगित'मिति । एतच्च भावलोकस्य प्रामाण्यज्ञापनायैव, न चैव यथाकथञ्चिद् ग्राह्यम्, तयाग्रहणे हि द्रव्यसम्यक्त्वस्यैव भावात् । भावसम्यक्त्व तु प्रमाणनयनिक्षेपनिर्देगसदादिद्वाररेव पदार्थानामवगमे इत्याहु:"मम्म"ति । न च वाच्य कय तर्हि "तमेव सच्च नीसक ज जिहिं पवेडय"तिः। तद्वचनस्यासद्वाधकासत्साधनसूक्ष्मयुक्तिगम्यपदार्यस्थलीयत्वात् । तदुक्त "परीक्ष्य भिक्षवो । ग्राह्य मद्वचो न तु गौरवात् । तथा-" ते पश्चात्परितप्यन्ते ये गृह णन्त्यविचारितम्" इति । ननु कथ तहिं सम्यक्त्वस्य श्रद्धानात्मकतेति चेत् । दृप्टेष्टाविरुद्धतया यथार्थवादित्वनिर्णयेन दृश्यमानेपु चाविरुद्धतया निर्णीतयु, न तु यथाकथञ्चिदिति । यद्वा-जिनप्रणीताना सत्यत्वमवचार्य शास्त्रकारो लक्षयन्ति सम्यक्त्व-यद्यथा जिनैरभिहितास्तथा चेच्छद्दधाति जीवादि देवादि वा तदा - सम्यक्त्वमिति । तथा च नासदभिनिवेशस्तद्वताम् । अनेन य आहु -पुराण मानवो धर्मःसाडो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारिन हन्तव्यानि हेतुभिः ॥१॥" इत्यादि, (ते) निरस्ताः । यत उच्यत एव तत्र"निर्दोष काञ्चन चेत् स्यात्परीक्षाया विभेति किम् । सदोष काञ्चनं चेत्स्यान्न परीक्ष्य (क्षा)प्रयोजनम् ॥१॥" इत्यादि । न च वाच्य हन्तन्मानीत्यस्य हेतुभिर्गम्यानीत्येवार्थ, तथा च तद्वतणा सामवं द्योन्यते इति । प्रथम तावदा हन्तेर्गमनार्थताया एव कान्यकृत्समयविरुद्धतासङ्गते । अन्यच्च-न प्रयोजन हेतुपरीक्षानिवेन । न हि मुद्रान्वितं सुवर्णमिति निपिध्यन्ते परीक्षका व्यवहारिभिः । न चोशन्ति कदाचिदप्येव-यनास्य को देय इति। न चेद वचन साक्षरसदि भोमा काञ्चनाऽऽसादयति प्रयोक्नुस्ततंद योग्यमगित मनीषिणाम् । जैनेन्द्र वन एवमु प्यते