________________
द्वितीयविशिका
~~~m mammammmmun rummirmir. क्षेत्र, नान्यत, तत्रैव 'धर्माधर्मयो कृत्स्ने' 'एकप्रदेशादिपु भाज्य पुद्गलाना' 'असडस्येयभागादिपु जीवाना'मित्यनघमत्रत्रयीनिर्देगेनावगाहनप्रतीते । पठ्यते च उणादावपि-क्षेत्र भार्या कर्षणभूमि गरीरमाफाश चेति । 'न विणा आगासेण कीरइ फित्रि खित्तमागास तिवचनाच्च क्षेत्रव्यपदेशबलेनैव पृथक्षेत्रलोकव्यपदेशोऽन्यथा गतार्थ एव द्रव्यलोकेनेति । यद्वा-क्षेत्रस्यैकविधत्वेऽपि औपाधिकोऽस्त्येव भेद । यथाऽऽकाशस्य घटापटदिना जलस्य वा नदीकूपतटाकादिना । तद्वदेकरूपस्याप्याकागस्य शुभाशुभमिश्रपुद्गलादिसयोगभेदाद् भिन्नव्यपदेगार्हत्व स्यात्तदा नानौचितिपदवीमञ्चत्यगतोऽपि । व्यक्तीभविष्यति चागत एतदिति । एवमेव कालेऽपि समयादिकेऽवगन्तव्यम् । उत्सपिण्यादिको हि काल आयुष्कादीना वृद्धिकृद्, इतरस्तु विपरीतो, न चासो समयमूलकत्वात् तदनथात्वे कारण च कालोपि तन्न तत्रापि शङ्कालेशो विधेय । क्वैत इत्याहु - 'उड्ढे अ अहे म तिरियलोए अ' त्ति । तत्रोर्ध्व-उपरिवर्ती पदसमुदायोपचारादुपरित्तिलोक तस्मिन्, अधश्चाधोवर्तिनि लोके, तिर्यक्च तिर्यग्वतिनि लोके च ये आकाशप्रदेशा , तान् क्षेत्रलोक विजानीहीति सम्बन्ध । अत्र निर्दिष्ट लोकत्रैविध्य परिज्ञाय तत्तिन आकाशप्रदेगानूर्खादितया व्यपदेष्टु शक्नुयादिति तन्निरूपणार्थ सडक्षेपेण प्रसङ्गानुगत लोकस्वरूप क्षेत्रतो व्युत्पाद्यते । तत्र प्रथम तावदवधेयमिद, यदुत-यदि न निर्दिष्ट स्यान्नियमितो लोकभाग , स्यादेवानियमित ऊर्वादिविभाग इति तान् निर्दिदृक्षयोच्यते-तिर्यग्लोके-असडख्ययावत् शुभनामभृद्द्वीपसमुद्रात्मके सममध्यभूभागे योजनशतसहस्रविष्कम्भो जम्व्वोपलक्षितो जम्बूनामा द्वीप प्रत्यक्षीक्रियमाणोऽस्ति । तस्यापि सममध्यभूभागे विदेहक्षेत्रान्तर्गतदेवकुरूत्तरकुरुक्षेत्रयोरन्तराले सममध्यभाग एव त्रिलोकप्रविभक्तमूत्ति