________________
द्वितीयविशिका
१२३
Armwarrow
कोद्रववत्तद्रमस्य तनूकरणात् । एव च दीक्षादिसाफल्यमप्यनैन रसादिहान्यावसयम् । शास्त्रमपि "तीवाणुभावाओ मदाणुभावाओ पकरेड" इत्यादिना एतदेवाह । ननु च तत्र "बहुपएसग्गाओ पकरेड्" इत्यप्युच्यत एव, न च प्रदेशोदयस्यावेद्यत्वमभिमतं 'पएसकम्मं निययवेज्ज' (पएसवेज्ज समं कम्म) इतिश्रुतेरिति चेत्, सम्यक् पर अपवर्तनादिकरणापेक्षया ह्येतत्, सोपक्रमादृष्टाना च स्यादेवैतत् । यद्वा-न प्रदेशोदय प्रसिद्ध ,(निषिद्ध), किन्तु प्रतिपादिताऽल्पता, सापि परिमाणापेक्षया, यत पठ्यते तत्राग्रगव्द , स च परिमाणवाचक.। यहा-अग्रशब्देन तत्र न केवल प्रदेशो-दलसञ्चयरूप , किन्तु प्रकृत्यादिसमुदाय. प्रदेशशब्देन ग्राह्यः 'समुदायः प्रदेश स्यादि'त्युक्ते , पूर्व पृथक पृथ्क प्रतिपादितानि स्थित्यादीनि यद्यपि, पर समुदायेनाऽत्र निर्देश इति नात्र चर्चावतारः कोऽपि। यथाऽऽगम वा परिभावनीयमेतत् । ननु भवतु तथा, पर कथं भवन्ति प्रदेशा रसगून्या , येन स्यात्केवलस्य प्रदेशस्योदय इति चेत्, सत्य, नास्त्येव, पर मतिज्ञानावरणीयादिसद्भावेऽपि तत्तज्ज्ञानोपलम्भान्निश्चीयत एतत् यदुत-प्रदेशोदयेन सह रसस्य वेदनेऽपि सूक्ष्मत्वात् भक्षितैलकस्य कदल्यादिविकाराऽभाववत् तद्रसस्य गुणघातकत्वाभावादसत्त्वं विवक्षितम् । तथा च मिथ्यात्वमोहपुद्गलानां सम्यक्त्वमोहतामापादिताना वेदनेऽपि मिथ्यात्वाऽभावेऽपि न कोऽपि विरोध इत्यलमप्रसङ्गेन। औपशमिके तु द्विधापि निरोधः प्रदेशविपाकाभ्याम् । न च तत्र वेदनमदृष्टस्यास्ति लेशतोऽपि । अत एव चान्तौहूत्तिकत्व स्थितितोऽस्याभिमन्यतेऽभियुक्त.। ननु कथ तस्यान्तमाहूत्तिकत्व प्रतिपातनियमश्चेति चेत्, ननु अवधारणीयं तावदेतावद्यद्-यदि भवत्यौपगमिकः, नैव वेदयति प्रदेश त्रिपाको लेगतः। न चाऽननुभूत