________________
द्वितीयवि शिका
~
~
~
~
~
~
~
~
~
~
~
आपादयितु शक्यः, सम्भवे च तस्य कथ, नात्मनोऽप्यभावः स्यात् स्वभावापगमादिति चेत्, तस्य न विधीयते तेन व्युच्छेद आवृत्तिश्च पटादिभिः प्रदीपादेर्दश्यत एव । न चैतावता दीपप्रभादर्शनाभावमात्रेण दीपो नष्ट इति ब्रूयाद्वस्तुव॒वः कश्चित् । तथा च नास्य स्वभावापगम, । न च सर्वथाऽभावोऽप्येतस्येति । ननु कथ शुद्धस्वरूपस्यात्मन कर्मणा योग इति चेत् । क किमाह ? नेद मतमाहत, अनादित्वात् कर्मयोगस्यो। व्युच्छेदश्चानादेरपीति त्वन्यदेव । तदिदमाह'शुद्धस्य पूर्व यदि कर्मसङ्गम , तदास्य सिद्धेष्वपि दुर्निवारते'त्यादि। विफल च स्यात् परमार्थतो-यमाद्यनुष्ठानम् । एवं सति मुक्तावप्यनाश्वासात्।।कथ चानादि कर्मयोगो,नाकस्मिकतापत्तिश्च कथा कथं च निर्हेतुकत्वे ,सदा सत्त्विासत्त्वभावेन कादाचित्कत्व वेति चेत् । मिथ्यात्वादेरप्यनादित्वादेव बीजाङकुरन्यायेन च कर्मण मिथ्यात्वान देश्चान्योऽन्य कार्यकारणभावः, प्रवाहापेक्षयानादित्व; व्यक्त्यपेक्षया च सादित्वमिति नाकस्मिकत्व; ने च निर्हेतुकत्वमदृष्टेस्येत्यलविस्तरेण । असयतत्वमितिः। तत्रं सयमन-प्राणवधानृतादिभ्यो विरमण सयत । वलीबे क्त',[सि०५।३।१२३] इतिभावे क्तविधानात् । यद्वासयमन सयति स्त्रियाः क्ति' [५।३।९१] 1 रिति क्तिविधानात् पश्चादभ्रादेराकृतिगणत्वात् सयतिरस्यास्तीति सयत इतिमत्वर्थीये अप्रत्यये स्यादेव । या अविवक्षितकर्माणोऽकर्मका सकर्मका अपि प्रा'गितिनियमात् उपरतेरपि वा गत्यर्थत्वाद्। 'गत्यर्थाऽकर्मक-पिबभुजे [५३११११]रिति कर्तरि क्ते सयच्छति प्राणवधानतद्याश्रवेभ्यस्त्रिविधत्रिविधेन, क्रोधादिभ्य कषायेभ्यः श्रोत्रादिभ्योऽक्षेभ्यस्तदिष्टानिष्टविषयकरागपरिहारेणेति सयंत इति सर्वत्राऽप्यर्थतोन भिदा। न सयतोऽसयतः तस्य भावोऽसयतत्व-अप्रत्याख्याताश्रवद्वारत्वमित्यर्थः । एतदपि कर्मोदयसम्पाद्यत्वादौदयिकमेवः। ननु कतमस्य