________________
द्वितीयविशिका
२१.
कमल ध्रुव चेति समयझै रित्यादी । श्रूयते च सृष्टिविनिश्चया-- दावेतस्यानेकश. प्रयोग । यथा हि अवाप्योरल्लोपमाहु केचित्तथा तैरपोती क्तान्ते भविष्यत्येतदल्लोप इत्यनमीयते । नहि श्रुतकेवलिनामनाभोगगन्धोऽपि । 'दिठिवायमहिज्जग'मिति तु दृष्टिवादमधीयत एवाऽय तु सर्वाक्षरसन्निपातीति नात्र वाकस्खलनासम्भवः । श्रूयते चान्यत्रापि 'तीयाणागयकाले' इत्यादि। असौ चानादि सन्नपि सान्त एव, यतो नहि जगतां वर्तनाया अस्त्यादि , प्रागतथात्वापत्तेनिर्मलस्योत्प दाभावात् । 'नासतो विद्यते भाव' इति नाभावो भावतामेति' शशशृङ्गे तथाऽगते रितिवचनाच्च । न च वाच्यं 'भवति स नामातीत. प्राप्तो यो नाम वर्तमानत्व'मितिवचनात् प्राप्तवर्तमानत्वस्यैवातीतत्वात् कथमसावनादिरिति । वर्तमानतापरिणतेरनादित्वात्, प्रतिक्षण वर्तमानतापर्यायजन्यत्वेऽपि वर्तनाया वर्तमानत्वं, यतोऽनादिस्ततो नैवास्यानादित्वेऽघटमानता । अनादित्वे सत्यपि चाधुनातनसमय यावत्तन्मर्यादया सान्तत्वमेव । अनादेरनन्तत्वेन व्यापिरिति तु पूर्वमेव निराकृतम् । अथ तुर्य भङ्ग दर्शयन्त आहु -'तिन्नि काय'त्ति। तत्र चीयन्ते इति 'चितिदेहावासोपसमाधाने कश्चादेरिति घनि काया इति समुदाया इत्यर्थ । अत्राजीवस्थितिप्रस्तावादजीवाना काया.- समुदाया कायशब्दवाच्या वा पदैकदेशे समुदायोपचारादस्तिकाया.। कियन्त इति चेदाहुस्त्रयसडख्याका। चत्वारस्तावदजीवकाया धर्माधर्माकाशपुद्गला , कालस्य समयमात्रमानत्वान्नास्तिकायता, शेषेषु त्वस्तीना प्रदेशाना काय:- समुदायोऽस्तिकाय इति व्युत्पत्तिलभ्यप्रदेशवहुत्वोपेतत्वादस्त्यस्तिकायता, समग्रलोकव्यापित्वाद् । आद्यत्रयाणामनवयवत्वे च कथट्टार सङ्गच्छते तेषा लोकव्यापित्वं ? । नयनवयवोऽप्रदेशो वाणाप्नोति लोकस्यैकप्रदेशाधिक भागं अवयवारभ्यत्वं