________________
द्वितीय विशिका
तानि ससारिणा परापरवस्तुससर्गेणोपाधिकत्वात्सम्भवेऽप्येतेषा मुक्तात्मना तु तत्सम्भव एव कथमिति चेत्, सत्य, पौद्गलिकवस्तुदानादानादीनि कार्यभूतान्येव व्याख्यायन्ते सौकर्याय तत्त्वतस्तु तदावरणक्षयोत्थ आत्मपरिणाम एव दानम् । एव लाभादी - न्यपीति न क्षति । न हि कार्याभावे कारणस्यासत्त्वम्, अन्यथायोगोलके विद्यमानस्यापि धूमकारणस्य वह, नेर्घटकारणाया मृत्स्नायाञ्चाप्यपलापापत्ते, नित्यस्य स्वरूपयोग्यस्येति नियम-त्वननुमत एव, ईश्वरेऽपि सुखदु:खोत्पत्तिप्रसङ्ग, सचेतनत्वेनात्मत्वात् । अदृष्टाभावेन न स्वरूपयोग्यता तस्येति चेत्, न किं सात्रापि मुक्तात्मनामिति । आत्मगुणापेक्षया वा सन्त्येव दानादीनि सिद्धादीनामपीति, ननु दान तावन्ममत्वत्यागो लाभश्च स्वत्वापादनरूपत्वान्ममत्व भोग क्षुदादिवेदनीयप्रतिकार उपभोगो वेदोदयादिप्रभवेच्छाप्रतीकारो वीर्यं च सहननादिसम्पाद्यशरीरदाढर्चजात सामर्थ्यमेवेति न भिन्नान्येतानि क्रमेण रागत्याग रागवेदनीय मोहनीयप्रतीकारनामकर्मरूपत्वादेषा । तथा च किमिति चेन्नैतानि गुणा. न वान्तरायकर्मणाssवार्याणि तथा चान्यावार्थाभावात्कर्मस इख्याव्याघातोऽन्तरायोच्छेदात्क्षायिकारंच भावाश्चत्वार एव स्युरेवमिति चेत्, सत्य, तावदवधेयमवधारणावद्भिर्भवद्भिर्वस्तुतत्त्वम्, यद्दोन केवल ममत्वत्यागरूपम्, तथात्वे तस्याभावत्वापत्ते तथाविधात्मपरिणामजनितमेव । ममत्वविच्छेदस्तु दानहेतु । एव लाभोऽपि न ममत्व, किन्तु तत्सद्भावे भवेत्तथाविधानामन्यथा क्षीणघातिना न स्यादेव लाभ । एव भोगस्य कार्यं क्षुदादिप्रतीकार । उपभोगस्येच्छादिनिरोधोऽपि। वीर्यं तु स्पष्टमेव गरीरादिसम्पाद्यमप्यात्मगुण एवेति, नैतानि न भिन्नानि तथा सति चावश्यमभ्युपेय शेषमपि यथोक्त
न
किन्तु
1
१३५
,