________________
द्वितीयविशिका
-
-
-
-
-
-
-
-
मिति। सम्यक्त्व चौपगमिकभावे प्ररूपितमेव । विशेषस्त्वेतावानेव, यदुत-जिनकालीनो नर क्षपकश्रेणियोग्य क्षपयति चानन्तानुवन्धिकषायसम्यग्मिथ्यात्वतदुभयरूपदर्शनमोहलक्षणा सप्त प्रकृती., क्षयश्च नि.सत्ताकीभावः, उपशमस्तूदयनिरोध., तथा चोपशमलव्धसम्यक्त्वस्य स्यात्प्रतिपात्तोऽवश्यत्तया। अस्य तु न कदापि तत्सत्ताभावान्नूतनबन्धाभावाच्च, तथैव शेषाणामपि क्षायिकाणामप्रतिपातित्वमवगन्तव्यम् । चारित्र तु क्षायिक क्षपकश्रेणिक्रमेण, क्षपकश्रेणिश्चैव-"अणमिच्छमीससम्म अट्ठ नपुसित्थिवेयछक्क च । पुमवेअ च खवेइ कोहाइए अ सजलणे ॥१॥" इति । तथा च केवलज्ञानाद्या नव क्षायिका इति। ननु च "खयपरिणामि उदया अट्ठण्ह वि हुति कम्माण” इतिवचनात् शेषकर्मणामपि क्षायिको भाव स्वीकर्त्तव्य , तथा च शेषकर्मक्षयोद्भता अपि भावा अवश्य वाच्या । न च शेषाणि न क्षियन्त्यदृष्टानि, तथा सति मोक्षत्वाभावप्रसङ्गात् । न चास्ति मोहमृतेऽन्यस्योपशम , क्षयोपशमोऽपि च न वेदनीयादीना चतुर्णामिति स्वीकर्तव्यः एव क्षय एषाम् । तथा च तदुद्भवा भावा अपि वाच्या एव । तथा सति च न नवैवेति युक्तमिति चेत्, सत्य, शेषाणामप्यदृष्टानामस्ति क्षय , पर न तदुद्भवा गुणा सिद्धान्ते क्वचिदपि जेगीयन्ते ज्ञानावृत्यादिक्षये ज्ञानाद्युत्पत्तिवत् । आवार्य च न तेपा किञ्चिदस्ति,तथा सति ज्ञानावृत्यादिवद् व्यपदेशप्रसङ्गात्। सुखाद्यावारकत्वं वेदनीयादीना तत्स्वभावत्वादात्मन इति तु न तस्योपष्टम्भकत्वात् । अन्यच्च-यान्यात्मगुणघातीन्यदृष्टानि यानि घातीनीत्युच्यन्ते, तेषा क्षये तदावार्या गुणा. प्रादुर्भवन्ति । न चाघातिनामावार्य किञ्चिदिति न तेषा क्षये क्षायिकगुणोत्पत्ति । तथा च नवव क्षायिका। न चानर्थकस्तेषा क्षयस्तत्क्षय एव यथास्थितात्मस्वरूपोद्भवात्,