________________
द्वितीयविंशिका
१४२
~
~
~
-
~
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
साध्यसत्ता निश्चियते, अजाताया च स्मृती न कथंडारमपि दृष्टसाधनस्यापि निश्चितसाध्यसाधना, व्यभिचारित्वस्यापि सम्पद्यतेऽनुमाप्रथेति, तस्या अप्रामाण्ये च विपर्ययजानादिव कथ तस्या जातमनुमान प्रामाण्यभावमास्कन्देत् २ | आस्तामन्यत्, स्मतेरप्रामाण्ये नैव व्याप्तिरपि निश्चिता। यतो नहि दृप्टमात्रवस्त्वालोचनेन व्याप्तिनिश्चिति., किन्त्वनन्यथाभावित्वग्रहादिना । तथा च विना स्मतिमप्रामाण्ये वा तस्या., कथडार सा? । तत्त्वतस्तु तस्या अप्रामाण्ये प्रत्यक्षस्यापि नैव प्रामाण्यनिश्चयः, यथावस्तुत्वस्य तयैव निश्चयात्, तन्न स्मृतेरप्रामाण्यमाश्रयणीयमात्मप्रामाण्यविघातकरमिति । प्रत्यभिज्ञानस्याप्रामाण्ये तु नव प्रथयितु पराक्रमतेऽनुमानप्रथा। यतो दृश्यमानसाधनस्य दृप्टपूर्वसावनसमानता यावन्न निश्चिता, तावदुद्ध तधूलिधूसरनभोभागदर्ननादिव न व्याप्तिस्मृतिः, भ्रान्त्या स्मृती चा न प्रामाण्यम् । न चैकत्र लूनपुनर्जातनखादावप्रामाण्यावलोकनेन सर्वत्रानाश्वास आत्मन्याश्वासवतामह कर्तुं, अन्यथा प्रत्यक्षाणामपि द्विचन्द्रादीनामनृताना दर्शनात् सर्वेपामपि तथात्वापातो दुनिवार समापत्तन् केन निरोध्य ?। इन्द्रियदोपोद्भवानि तानि चेदनृतानि प्रत्यक्षाणि, तहि प्रत्यभिज्ञापीय पूर्वापरविचाराभावादिति निश्चीयताम्, का हानि ? । पूर्वापरक्षणविशिष्टता भिन्नेति चेत् किमाह ? न तावता विशेप्यनाशो वैशिष्ट्यनाशमात्रेण, तथाच सर्वथा भिन्नता द्रव्यस्य न,अन्यथा ध्वस्त ध्वस्तमिति प्रतीत्यापत्ते ,स्मरणाद्यभावस्य -प्रत्यक्षस्यापि चाविसवादित्वनिश्चयाभावेन प्रामाण्यानवगमप्रसङ्गश्चेव सति दुर्निवार । इद मदीयमित्यादिव्यवहारोच्छेदप्रसङ्गाच्च स्पष्टव वनेचरता स्ववाक्यसिद्धा दिगम्बरता चापद्येत । ननु सोऽय वह निसाधन स एवाय जिनदत्त इत्यादिविध हि प्रत्यभि