________________
द्वितीयविशिका
~
~
~
~
~
~
ग्रहाभावात्तत्पुद्गलाना, तैजस विना पाकाभावात्कथडार सम्पद्येत शरीरोत्पत्ति - तन्न तैजसकामणे विहायान्यदस्ति भवमहीरुहनिदानम् । एतदेव परैलैंङ्गिको देह इत्युच्यते । तस्य सदा सहचारिभावेनावस्थानात् ससारिजीवानाम् । गत्यन्तरे गमागम- कुर्वता कथ नोपलभ्येते ससारिणामिति चेत्, सूक्ष्मतमत्वात्तयो । आहुश्चान्येऽपि-"अन्तरा भवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते" । । तथा. "मातापितृज स्थूल प्रायश इतरन्न" तथा "सप्तदशैक.लिङ्गं"। "अणुपरिमाण तत्कृति श्रुते." तथैव "पूर्वकृतफलानुबन्धात्तदुत्पत्तिः"1. तथा पुन. "संति मूले तद्विपाको जात्यायुर्भोगा"। इत्यादि । तन्न कामणविहीनेन भवति भवावतारादि। अत एवोच्यते-"अज्ञानपाशुपिहित पुरातन कर्मबीजमविनाशि। तृष्णाजलाभिषिक्तं - मुञ्चति' जन्माङकुर जन्तो ॥१॥ इति । तद्युक्तमुक्तमौदयिक-- मेवासिद्धत्वमिति। अत्रेदमवधेय-यद्यपि चाज्ञानत्वकथनेन ज्ञानावरणीय, ज्ञानसाधनत्वाच्च - दर्शन या छद्मस्थाना तदन्तरेण' तदभावात्सहचारित्वाद्वा दर्शनावरण चोपात्त, कषाय-लिङ्ग-मिथ्या-. दर्शनवर्णनेन च क्रमेण कषायमोहनीय-नोकषायमोहनीय-दर्शनमोह-६ प्रतिपादनेन मोहनीय गृहीतं, गतिग्रहणेन च तत्समौदयिकतया वेदनीयनामगोत्रायपि निगदितानि, न गतिमन्तरेण शेषाणि, न वा गतिस्तच्छ्न्या । - ज्ञानावरणाद्यास्तु क्षीणकषाययो सयोग्ययोगिके-', वलिनोर्न भवन्ति यद्यपि, तथापि न तो नामगोत्रायूपि न धारयता, भवोपनाहित्वम् अत एवोच्यते एपाम्, अन्तराय तु धातित्वाज्ज्ञान नावरणीयदर्शनावरणीयसमानस्थितिकमिति न. पृथगुपात्त तद् : ग्रहणेनैव तस्यापि ग्रहणात् । पर यथाऽसयतत्व यथा चारित्रमोहनीयभेदी पूर्व प्रतिपादितावपि तयो, कार्यभूतमपि पृथगुपात्तं, बन्धकारणताज्ञापनादिहेतो, यतो योगाः कपाया अपि च प्रवर्तन्ते