________________
द्वितीयविगिका
LAYwww
-
~
~
-
~
पदेशश्चास्य यथावत्पादादिस्वरूपपरिज्ञानानन्तरं विवक्षयतन्निरूपणमिति ज्ञापनाय, अन्यथा सर्वस्यैवोत्पादव्ययध्रौव्ययत्रतत्वात्तच्छ्न्यस्य चासवानास्त्येव नित्य । तद्विपरीत वा द्रव्यमिति कुत एतदपेक्षया द्रव्यलोकव्यपदेश. सम्भवी स्यात्, परं पूर्वोक्तानुसारेण व्यपेक्षयाऽयं व्यपदेश सम्भवेदिति । गायावन्यालोम्यादा ध्यादेशोनवं स्याद् । यतः पूर्वोक्तेषु जीनाजीवादिष्वप्यपेक्षयैव व्यपदेशसम्भव इति । कथ ज्ञेय द्रव्याणां नित्यत्वमनित्यत्व वेत्याहः स्थितिमपेक्ष्य जीवपुद्गलयोश्चतुर्भजी
गइ सिद्धा भविआया अभविअ पुग्गल अणागयद्धा य । तीयद्ध तिन्नि काला जीवाजीवटिई चउहा ॥२॥
तत्र गम्यते-कर्मवशवत्तिभिः प्राणिभिराश्रीयते इति गति - नरकादिनामकर्मोदयसम्पाद्यो जीवपरिणामविशेष । साद्यन्तैव सा । यत उत्कृष्टतोऽपि जीवाना त्रयस्त्रिंशत्सागराण्यायु , तत्क्षये चावश्य गत्यन्तराश्रय । कर्मोदयजन्यपरिणामरूपत्वाच्चाऽऽदिरपीति गतिः सर्वाऽपि सादिसान्तव। न चेमा गतयो जीवाद् भिन्ना, जीवो वा ताभ्यो भिन्न इति जीवस्यैवेय सादिसान्ता स्थितिः पठिता । ननु च कथ तहि भणिष्यन्ति याः शास्त्रकृतोऽन्या स्थितयस्ता योजनीया , स्थितीना परस्परपरिहारेणावस्थानादिति चेत्सत्यं, य परिणाममपेक्ष्य या स्थितिस्तमपेक्ष्य तत्कथने न परस्पराविनाभावित्वाख्यो विरोधो, घटतया नष्टत्वेऽपि पार्थिवत्वेन स्थितिवत् । एवमत्रापि गत्यपेक्षयाऽऽद्यभङ्गगतत्वेऽप्यन्यापेक्षयात्यभङ्गगतत्वेऽपि नैव विरोध । एकजीवस्यापि द्वितीय साधनन्त भडगमाहु - 'सिद्धा' इति । तत्र सिद्धयन्ति स्म-निखिलनरामरस्वातन्त्र्य