________________
द्वितीयविशिका
१८७
गुणयित्वोपरितनेन पञ्चकेन भागहारे विहिते लब्ध एकः पञ्चकयोग.। सर्वे च मिलिता भवेदेकत्रिशत्, पर पञ्चैकसयोगा नात्र गृह्यन्ते, तेषा सान्निपातिकत्वाभावात्, द्वयादिसयोगस्यैव सान्निपातिकत्वात् । तथा च शेषा षड्विशति. सान्निपातिकाः। एतेऽपि प्ररूपणामात्रोपयोगिनो, न सर्वे सम्भविन. । कति सम्भवन्तीति चेत्, षडेव । प्रस्तुतनियुक्तिक्रमप्रामाण्येनैव योजना-दशसु द्विकसयोगेषु क्रमेणौपशमिकादिभिश्चतुर्प औदयिकस्य लब्धेषु, औपशमिकस्य क्षायिकादिस्त्रिभिलव्धेषु त्रिषु, क्षायिकस्य मिश्रपारिणामिकाभ्या द्वयोर्लब्धयोर्नवम क्षायिकपारिणामिकाख्यो " भङ्ग' सम्भवति सिद्धानाम् । शेषास्तु नवापि न सम्भवन्ति । यतः शेषाणामस्त्येवौदयिकी गति ,क्षायोपशामिक क्षायिकं वा ज्ञानादिक, पारिणामिक च जीवत्वमिति जघन्यतोऽपि भावत्रय, तनिषेध्या एव ते। तथा त्रिकसयोगप्वपि दशसु औदयिकौपशमिकयोः क्षायिकादिभिर्योगेन त्रिषु व्यतीतेषु, औदयिकक्षायिकयोमिश्रपारिणामिकाभ्या द्वयोर्भङ्गयो सम्पन्नयो , पञ्चम औदयिकक्षायिकपारिणामिकलक्षण पञ्चमस्त्रिकसयोग सम्भवति । यत केवलिनो भगवत औदयिकी गति , क्षायिक ज्ञान, पारिणामिक च जीवत्व यतोऽस्ति । नास्त्युपशमोऽस्यैकादशगुणीयचतुर्थगुणीयत्वात्तस्य । यद्वा-मोहसत्तान्वितस्यैव तद्भावान्न चासौ केवलिनो, न चास्ति क्षायोपशमिकोऽप्यस्य च्छामस्थिकज्ञानदर्शनाद्यतीतत्वेन, ततो न शेषभङ्गकसम्भव । षष्ठस्तु भङ्गक औदयिकक्षायोपशमिकपारिणामिकाख्य स्त्रिकसयोगो नारकादिगतिचतुष्टयेऽपि ज्ञेयः । यतश्चतसप्वपि गतिप्वौदयिकी गति. स्यादेव । सर्वत्र क्षायोपशमिकानि चेन्द्रियाणि मत्यादीनि च, तथा पारिणामिक जीवत्व सम्भवति । ततः शेषाणामसम्भवादप्टी त्रिकसयोगा' प्ररूपणामात्रोपयोगिनो,