________________
द्वितीयविशिका
१८८
~
~
~
~
~
~
~
~
~
~
~
~
~
~
न तु सम्भवन्ति । चतुष्कसंयोगेषु त्वीदयिकीपशमिकक्षायोपामिकपारिणामिकाख्यभावचतुष्टयनित्तित सर्वास्वपि गतिषु सम्भवति, गत्युपगमसम्यक्त्वेन्द्रियजीवत्वसद्भाचात्, भवति च तद्वतिना प्रथमसम्यक्त्वलाभ । तत्र चौपमिकमेव सम्यक्त्वम् । तीदयिकक्षायिकक्षायोपशमिकपारिणामिकभावाख्यश्चतुर्थ सर्वास्वपि गतिपु सम्भवति, पूर्वोक्तषष्ठत्रिकयोगभावनाया क्षायिकसम्यक्त्वमोचनेन तथाभावात् । पञ्चकसयोगस्त्वेक । स च नरगतावेव सम्भवति । यतोऽसावुपशमश्रेणि प्रतिपन्नस्य क्षायिकसम्यग्दृष्टे - वति, न चैवमन्य इति । समुदिता एते-द्विकसयोग एक , त्रिकसयोगी द्वी, चतुप्कसयोगी द्वौ, एक एव च पञ्चकसयोग इति संम्भविन षडेव । अत्रापि चैकस्त्रिकसयोगो द्वौ च चतु सयोगी गतिचतुष्टयेऽपि लभ्यन्ते, ततो द्वादग ते विवक्ष्यन्ते । ततश्च पञ्चदश विध. सान्निपातिक इत्यपि वक्तु शक्यते । यत उक्त"ओदइयखओवसमिए परिणामिएक्केक्को गइचउक्के वि। खयजोगेण वि चउरो तयभावे उवसमेण चि ॥१॥ उवसमसेढी एक्को केवलिणो विय तहेव सिद्धस्स । अविरुद्धसंनिवाइयभेया एमेते पन्नरसग ॥२॥"त्ति । ननु च किमिति सान्निपातिकस्य भावत्व ?, यतो न हि-ततो भवति कोऽपि गुणविशेष । न च व्यास्यातोऽपि शास्त्रकृद्भिरिति चेत् सत्य, परस्परसमागमदर्शनायैवैतन्निरूपणम् । तथा च सम्भव्यभव्युपयोग स्यात्, अत एव चान्यत्र पञ्चैव निरूप्यन्ते भावा 'औपशमिकक्षायिकी भावा'वित्यादिना, यद्वासयोगविशेपेण गुणविशेषदर्शनाय । यथा ज्ञान क्रियाभ्या समवेताभ्या साध्यतेऽपवर्गस्तथा लब्धमनुष्यभवलक्षणोदयिकभावानामेव सर्वविरतिरित्यादि अवगम्येत सान्निपातिकेनेति तत्प्ररूपणा । तदेव प्ररूपितं भावपटक प्रकृते योजयन्त आहु -"छव्विहो भावलोगो