________________
द्वितीयविशिका
वैतद्यदुत-इद जगद्वर्त्तनाशून्यं भविष्यति । न चेत्तथा, स्पष्टवानन्तताऽस्येति तस्य युक्तमेव सादिसान्तत्वम् । नच नास्त्येव कालो नाम द्रव्याणा या वर्तना तामाश्रित्यैतदभिधानस्योपचरितत्वाद् । अत एवोच्यते पारमा-'किमिद भते ! कालुत्ति पवच्चइ.? | गोयमा ! जीवा चेव अजीवा चेव'त्ति । निदिश्यते परममुनिभिरितिवाच्यं । इदानी घटोऽभूत् भरतादिर्भविष्यति ' पद्मनाभादिरितिव्यपदेशः सनिबन्धनो न स्यादेवं सति । नच ऋत्वादिविभागो नलोके । एतच्चेन्ननु सर्वत्र वर्त्तना । न च जीवाना पुद्गलानामन्येषा चान्या - त्यपर्यायप्राप्तावस्त्यन्यत् कालात् कारण । अत एव च क्रिया तस्योपकारभूता पापठ्यते मुनिमहत्तरैस्तथा च तद्वच -वर्तना परिणाम. क्रिया-परत्वापरत्वे च कालस्य'ति । अनेनार्वतृतीयद्वीपमात्रवृत्तेः कालस्य किमिति युज्यते द्रव्यतेति निरस्तम् । तत्र तु सूर्यचन्द्रादिगति व्यङग्यकालस्योक्तत्वात् । वर्तनालक्षणस्तु समग्ने भूबलयेऽन्यत्र च कालोऽस्त्येव । पारमार्ष वचन च समयमात्रता ज्ञापयित्वा कालस्यानेकाणुमयतानिरासाय, प्रतिपाद्यते च कैश्चिल प्रत्येकं लोकाकाशप्रदेशेषु कालाणुस्थितिरिति । नचैतद्युक्त । यतोऽणवस्ते मूर्ती अमूर्ता वा,आद्येष्णूना मूर्ताना वर्तनादिमत्त्वात् तत्कारकान्यद्रव्यस्वीकारापत्ति । स्वतो भावे चादित एवान्येषा तथास्तु, किमेतेनेति । अन्यथा सत्त्वमेव । अन्त्ये, तेषामणुत्वमेव, परिणामवाचकत्वादेतस्य । अथ च 'अणव स्कन्धा श्चेति वाचकमिश्रव्याहृत्यपि न पुद्गलास्तिकाय विहायान्यत्राणुतादिरित्यप्यालोच्यमेवालोचनालोचनः । न च प्रदेशत्वमपि भवति, तथासम्बद्धाना तेपा सम्बन्धेच स्पष्टास्तिकायतापत्तिः। तन्न कालस्याणवो युक्तियुक्ता नापि पारमार्षे सम्मताः अन्ये त्वलोकाकाशस्यापि वर्तनायुक्ततामभिमन्य तत्रापि तत्स्वीकारस्यावश्यकता ज्ञापयित्वा वस्तूना वर्तनादिपर्याय रुपचरित एव