________________
द्वितीयविशिका
४८
-
~
-
~~
-
~
~
-
~
परिय'ति । तत्र सागर -समुद्रस्तेनोपमा यस्य स सागरोपम , सज्ञामात्राख्यानमेतत् । यद्वा-अतिप्रभूतताज्ञापनायैतत्कालस्य । तत्त्वतस्तु दशकोटाकोटया पल्योपमैः सागरोपम इति । पल्योपमवदयमपि पोव, उद्धाराद्धाक्षेत्रभेदाना सूक्ष्मव्यावहारिकभेदेन प्रत्येक द्वैविध्यात् । तत्र सूक्ष्मोद्धारसागरोपमसमयीपसागरप्रमाण गृह्यते, अर्धतृतीयोद्धारमागरोपमसमयमानत्वात्तेषा। तथा चोक्त
'उद्धारसागराण अड्ढाइज्जाण जत्तिया समया।
दुगुणपवित्थरदीवो-दहीय रज्जु य एवइय'त्ति । अद्धापल्योपमसागगेपमस्तु सूक्ष्मै नैरयिक-तैर्यग्योन-मनुष्य-देवानामायुष्क मीयते। सूक्ष्मक्षेत्रपल्योपमसागरोपमैस्तु दृष्टिवादे द्वादशेऽङ्गे द्रव्याणि धर्माधर्म-लोकाकाग-जीवप्रदेश-कालचक्रोत्सपिण्यवसर्पिणीसमयादिकानि मीयन्ते । व्यावहारिकास्तु त्रिधापि पल्योपमसागरोपमा प्ररूपणामात्रोपयोगिन इति । स्पप्ट चेदमनुयोगद्वारेषु शास्त्रीयोपक्रमतृतीयप्रमाणभेदाऽवान्तरकालप्रमाणभेदनिरूपणे। तथा च तत्पाठ - 'से कि त समए (पञ्चत्रिंशत्तमद्वितीयपष्ठिप्रथमपडक्तेरष्टात्रिंशत्तमद्वितीयपृष्ठोपान्त्यपडिक्त । यावत् ) सइग्रहश्चैवमत्र। 'उद्धार अद्धखित्त पलिय तिहा समयवाससयसमए।
केमवहारो दीवोदहि-आउ-तसाइपरिमाण।।ति । अवसर्पिणी च दशसागरोपमकोटाकोटिमाना पडरकविभक्ता । षडरकस्वरूप च जम्बूद्वीपप्रजप्तेविस्तरतोऽभ्युपेयम् । सडक्षेपतस्त्विद