________________
द्वितीयविशिका
यमिद तावत्तत्त्वसतत्त्वविद्वद्भिर्यन्नानर्थक परमागमवाक्यं, न च सन्देहमात्रात् सूत्रस्यालक्षणत्व, किन्तु व्याख्यानतो विशेषप्रतिपत्तिः कार्या । यतोऽवाचि वैयाकरणशिर शेखरेण 'व्याख्यानतो विशेपप्रतिपत्तिर्न हि सन्देहादलक्षण'मिति । न च वैयाकरणानामिय परिभापा, नत्वाप्तागमिकानामिति वाच्यम् । तत्राप्यनुयोगकरणस्यैतदर्थत्वादेव । तथाचोदाहृत परममुनिभि -
'ज जह भणिय मुत्ते तहेव जइ त वियालणा नत्थि ।
कि कालियाणुओगो दिलो दिठ्ठिप्पहाणेहिति । अत्र हि' कालिकेत्युपलक्षणमुत्कालिकादे । कालिकनिर्देशस्तु द्वादशागयास्तथाविधत्वात्तदनुयोगस्यातिगहनत्वादेवेति । पूर्वापरालोचनप्रवृत्तौ च स्पष्ट स्पष्टीभविप्यति यत्पल्यान्त स्पृष्टास्पृष्टाना तुल्यत्वेऽपि तद्वहित्तिना नभ प्रदेगाना तथाकरणे स्पर्शनायामतिमहान्विशेप । यतो हि पल्यपर्यन्तवतिना स्थूलाना वालाग्राणामल्पानामेव तेषा-स्पर्शना, खण्डीकृतेषु च बह वीत्येतत्परमाणुक्षेत्रतत्स्पर्शनाविचारस्पृशा स्पप्ट च अतो वालाग्रखण्डीकरणे प्रयोजनमसङ्खयश इति । यद्वा-मीयन्ते तेन दृष्टिवादे द्रव्याणीति भवेनिर्देशः स्पृष्टास्पृष्टाऽन्यतरेणेति सफलताऽस्य, ततो न क्वापि कार्योऽनाश्वास आप्तागमे । व्याख्यातं च व्याख्याकारैरपि तथैव । अत्र हि व्यावहारिकास्त्रयोऽपि सूक्ष्मपल्याना सुखावबोधायैव प्ररूप्यन्ते, नान्य कश्चिदर्थोऽस्ति तस्य मानादाविति । सूक्ष्मैरपि कि कार्यमेतद्भविष्यति सागरोपमव्याख्याया स्पष्टमिति नात्र तत् प्रतन्यते । अत्रापि सवत्सरादीना त्रयाणां द्वन्द्व । क्रमप्रामाण्याच्च न पूर्वनिपातादिर्वहुपु 'परमभ्यहित स्यादितिसामयिकी परिभाषात्वन्यैव । पल्योपमात् पर. क काल ? इत्याह-'सागर ओसप्पि