________________
द्वितीर्यावगिका
JANAVvvNNN
ज्झमि रुयगठाणमित्ति । रुचकस्तू लोकमध्यनिर्देशाधिकारे व्याख्यात एवेति । अय कियन्माना एते के च तत्र तिष्ठन्तीति गाथयैकया निदिदिक्षुराह- सगरज्जु १ जोयणसया अठार २ ऊणसगरज्जुमाण ३ इह । अह १ तिरिय २ उड्ढलोया ३ निरय नर सुराइ भावुल्ला ३ ॥१॥ एतदेव स्पष्टतरमाह अवस्थानं तद्वता निर्देशन
अहलोइ निरय असुरा १ वतरनरतिरियजोइसतरुग्गी।
दीवुदही तिरियलोए सुरसिद्धा उड्ढलोगमि ।। तदेव सप्रपञ्च निदिष्ट ऊर्ध्वादिभेदो यो लोक तत्र ये आकाशप्रदेशा इति प्रकृत । चकारास्त्रयोपि अवान्तरभेदपरिग्रहाय, अनेकविधाश्च ते प्रत्येक भेदाश्चैतेपामधस्तिर्यगाना सप्तानेकपञ्चदशविधत्व व्याख्याप्रजप्त्यादिभ्यः सविस्तरमवसेया । तद्भेदनिवासिप्रभृतिनिदर्शने स्यादतिमहान् विस्तर इति विरम्यते । एते किमित्याहुनियुक्तिकारपादा-'खित्तलोग विजानीहि त्ति । क्षेत्र पूर्वोक्तस्वरूप तदेव लोको विवक्षितत्वात्तस्य क्षेत्रलोकस्त विजानीहीति । ते समुदिता ये अवधिस्तिर्यग्लोकवत्तिन आकाशप्रदेशा तान् । अनेनैकवचनेन समुदायोद्भवा ह्येषा सडोति ज्ञापयन्ति, समुदायकृता च सज्ञाऽवयवेपि स्यादेवेति प्रत्येकस्य तथात्वे न कोपि विरोधः । न च वाच्य किंनिमित्त एपामूर्खादिविभाग , आकाशस्य सर्वत्र समावस्थत्वात् । पूर्वप्रतिपादितस्वरूपादू दिक्प्रभवाद्योनुगताकाशश्रेणि सा तथा । अन्याऽन्याविधा । पूर्वाद्यन्वितास्तु तिर्यगिति । यद्वा-उत्तमपुद्गलावस्थानतयोवं, मध्यमपुद्गलान्वितस्तु तिर्यग, अशुभान्वितस्त्वधोलोक । असुहो अहोति भणिओ दवाण