________________
द्वितीयविशिका
१२८ येषा क्षयोपशमोऽस्ति तेषा नौपशमिकत्व ? न च वाच्य "मोहस्सुवसमो खल्विति वचनान्मोहविलयप्राप्यव्यक्तिभावस्यैवीपशमिक, मोहश्च दर्शनचारित्रमोहभेदेन द्विधैवेति द्वौ एवीपशमिकभेदाविति तस्यैव विचारार्हत्वात् । न च न भवति तेषा निरोध क्षयोपगमभावस्य स्वीकारादिति चेत्, शणु तावत येपा येपामुपशमस्ते ते प्रतिवन्धका सन्तोऽप्यकिञ्चित्करा । यत उच्यते औपशमिकचरणमाश्रित्य-"जिणसरिस पि"त्ति । तद्यदि शेपा अपि तथा स्युरेवमेव स्यु । मतिज्ञानादीनि चक्षुर्दर्शनादीनि दानादीनि च केवलज्ञानकेवलदर्शन (नावरण) निखिलान्तरायावतस्य जीवस्यौपाधिकानीति न तेषामुपशम , केवलज्ञानादीना च तथात्वे स्यात्केवलादीनामपि प्रतिपातित्वम् । अस्त्विति चेत् "केवलि यनाणलभो नन्नत्थ खए कसायाण" इति प्रवचनविरोधात् । न च भवति कपायक्षयमन्तरा तन्मूलत्वात्केवलज्ञानावरणीयादीनां केवल उदयनिरोध.। सत्तावानपि मोहो न केवल प्रकटयितु ददाति । यद्वा न तस्य काल उपशान्ते मोहे विश्रामादन्तर्मुहूत्तमनन्तर च परिणामपरावृत्ते, न चोदीर्णकषाय उपमितु क्षमो भवति केवलादीनि अनभ्यस्तयुद्धकल इव सयति, तन्न केवलादीनामुपशम इति ध्येयम् । एवमेव सयमासयमो ज्ञानान्यपि वाच्यानि, तान्यपि सम्यक्त्वानन्तर गते च मिथ्यात्वे भवन्ति क्रमश औपश मिकसम्यक्त्वस्य पातादन्तर्मुहर्तात् अशमितमिथ्यात्वस्य चोपशमकारणीभूतातिप्रशस्ताध्यवसायाभावात्, तत्सिद्ध केवलस्य मोहस्योपशम , सम्यक्त्वचारित्रद्वयमेव च तत्प्राप्यम् । पारमर्षमप्येवमेवांवस्थितम् । यदाहुः-"से कि त उवसमे ? मोहणिज्जस्स कम्मस्स उवसमेण"ति । नन्वनेका उक्ता औपशमिका. प्रवचने-उवसतकोहे “उवसतमाणे उवसतमाए