________________
द्वितीयविशिका
१८
VAS
ON
wwwrn
_ 'अकृत्वा नियम दोषा-भोजनादिनभोज्यपि । फल भजेन्न निर्व्याज न वृद्धि पित विने ॥१॥ त्यादि । ननु च किमिन्यविरत्या क्रियते औदयिक्यापि, बन्धश्चेत्, न क्रियते चेत्पाप कथ भविता बन्ध: ? कृतायामपि च तस्या यदि स्यात्पापाचरण,दुरुद्धरपापप्रचयो 'वयभगे गुरुदोसु'त्तिवचनात्, मुक्ताश्चात्त्यलिङ्गिनोऽप्यनन्ताः' न च ते विरति प्रपन्नवन्त प्रागिति नार्थोऽनेनेति चेत् । न, विचारयन्ता तावद्विचारविचक्षणा यत्-कथन क्रियते विरति पापेभ्यो भवावपातावर्तेभ्यो? ज्ञानादज्ञानान्मिथ्यासस्कारादालस्यान्मोहादाशसाभावाद्भविष्यज्ज्ञानाभावात् सामग्रयभावात् कर्मोदयाद्वेति विकल्पनवकमुपतिष्ठते । आद्यो न, तस्य विरत्यप्रतिवन्धकत्वात् ज्ञातपापफलाना च विशेषतो विरतिभावाद् । अत एवोत्तराध्ययनेषु 'नाणेण विणा न हुति चरणगुण'त्ति वभणु स्थविरपादा , ' 'ज्ञानस्य फल विरति रित्यादि च ' वाचकमिश्राद्या , स्वीचक्रुश्च श्रीमत्तीर्थकरपादा ज्ञानत्रयान्विता.अपि विरति भरतादयश्च लब्धकेवला अपि । ननु च कथ श्रीतीर्थकरपादा गार्हस्थ्यव्रतानि नः स्वीकुर्वन्ति ज्ञानत्रयान्विता सन्त आजन्मतोऽपीति चेत्, तथापरिणामाभावादेव। यद्यपि श्रीमदपश्चिमजिनवरा गार्हस्थ्य प्रान्ते वर्षद्वय नैव पपुरप्रासुकोदक, नैव विदधुश्च स्नानादिकामपि शरीरंशोभा, साधुवदेव तस्थुरेष एवं च परिणाममहिमाऽपूर्व, कथमन्यथा दिदिशुरानन्दादिभ्यस्तानीति । यद्वा-तेषा. कल्पातीतत्वान्नान्यगुरुपार्वे व्रताना ग्रहण योग्य, न च भवति विरतिरंगुरुका, धर्माचार्यमूलत्वात्तस्या । न केवल स्वीचक्रुरेव केवला विति; किन्तुं । प्रत्याख्यातवन्तं एव 'करेमी'त्यादिना | स्पष्ट चैतदावश्यकादिषु स्पष्टित पूज्यपादै । तन्न ज्ञानादेविरते. सम्भावनापि । सिद्धाना तु सकरणवीर्याभावादेव न विरतिरूप चारित्रमिति नैव तत्र चोद्य किञ्चिदपि । अथाज्ञानादिति