________________
हितीयविशिका
ANAPAN
मशक्यो देशो-भाग. प्रदेश -असाधारणसूद मतया परमसूक्ष्मोऽवयव । प्रदेशेन सहितं सप्रदेश-द्वयणुकादिपुद्गलस्कन्धो धर्मावर्माकाशजीवा नास्ति च परमाणो कालस्य च प्रदेशः, आद्यस्य परमाणुताव्याघातात् । अत एव 'नाणो'रित्यार्पम् । पारमाथिकचात्र परमाणु ह्यो, नत्वितरोदीरित कल्पितो। यतस्तैहि
'जालकान्तर्गते भानी, यत् सूक्ष्म दृश्यते रजः । तस्य त्रिंगत्तमो भागः, परमाणु प्रकीत्तित.' ।। इतिवाक्येन दृश्यमानावयवित्रिंगत्तमो भाग उदीरितो । नचेद विचार्य व्याकृत, यन्त्रेणाऽपि तस्य कोटिशो विभागोपलम्मात् । निश्चेय चात एवापरमाणोरपि परमाणुत्ववादिनामसर्ववित्त्वम् । निरन्ताश्चानेन य आह -यज्जनाः सर्वमसडख्यतयाऽनन्ततया च वादन्ति ते। यतो जैनाना यथार्थबादित्वमेवानेन ध्वन्यते । यतो हि जिना केवलालोकवन्तो ददृशुर्याननन्ताऽवयवतया ताँस्तथोदाजह.. । तथाविध हि तेषामेव ज्ञान, यत्प्रभावादवभासन्ते पदार्था यावदनन्ताऽवयवा अनन्तावयवतया । न च वैशेषिकादिवत् केवलकपोलकल्पितकल्पनासत्यापितार्थव्याहृतयस्ते । भवति च म्लेच्छाना पुरतो वरचातुरन्तचक्रवत्तिनगरवर्णनमिव वह वाश्चर्यकरमेतत्, परमविवेकिनामेतन्नासम्भवि । तन्नाणो. परमाथिकस्य प्रदेशा, अणुताव्याहतेः।इद च द्रव्यापेक्षयैव, स्पर्शनापेक्षया तु सप्ताकागप्रदेशस्पर्गनात् वर्णगन्धाद्यपेक्षया च द्विगुणादिशुक्लादिमत्त्वात् समयापेक्षयाने कसमयस्थितिकत्वाच्च सप्रदेशताऽपि । क्षेत्रापेक्षया तु प्रदेश एकस्मिन्नाकाशस्यावस्थानान्नियमादप्रदेशता । अनेन चोन्मत्तप्रलापो निरस्तोऽयं यदाह कन्चन यदुतपरमाणुना परमाणु. कथं सयुज्यते ?, देशेन कात्स्न्येन वा ? आये, परमाणोः सावयवतापत्तिरन्त्ये च न स्कन्धापत्ति , तन्न कथञ्चनापि