________________
JAANA
द्वितीयविगिका
८३ mmmm rrrrrrrrrrrrrrrrrrrrतन्नेटमल विकल्पनम् । यच्चोदितम् उदिताविरतिप्रावल्येन-'पारमर्षमपी'त्यादि । तत्केवल भवतामविरतिप्रियतामेव व्यक्ति, नान्यत्किञ्चित् । यत. सूत्रकृद्धिरेव मैथुनन्नताभ्युपगमावसरे-'से दिव्वं वेत्यादिना दैविकतर्यग्योनिकमैथुनस्यापि प्रत्याख्येयतोक्ता । न च सर्वेषा तत्सम्पद्यमानम् । न च व्रताभ्युपगमेऽस्ति भिन्नता । तन्नि
(र्यतामेतत यदुत-सम्भविनोऽसतोऽपि स्यादेव प्रत्याख्यानम् । स्पष्टश्चैपोऽभिप्राय आवश्यकवृत्तौ अकटप्रत्याख्यातृकथायाम् । न' च नियतताऽस्ति भाग्यस्येत्यपि प्रत्याख्येयमसम्पन्नमप्यधुना चेत्स्यासम्भव । श्रीमच्छय्यम्भवपादोक्तीना का गतिश्चेन्न भवादगानामिवाव्यवस्थिता, किन्तु तत्राधिकारो मृग्य । राजीमती निर्ग्रन्थी चलितसयम रथनेमिन शिक्षयति, तेन च प्रागुदित . यत्-'सम्पन्न. सुन्दरो वय आदिदुर्लभवस्तुयोग' इत्यादि, तत्तस्मै प्रोचे सुधीरया महानुभावया यत्-'वत्थगध'मित्यादि । यदा च तेन दरिद्रप्रायाणामेतद्दर्शित कार्यतया, तहि प्रोक्त गीलसन्नाहशालिन्या दााय तस्य, यदुत-न ते त्यागिन एवेति । तथा च नैतेन चरितानुवादेन दृद्वैताधिकारोक्तेन भवद्विकल्पसिद्धिः । ननु कि 'तेन मुषोक्तम् ? . येन नैतदालम्बनीयमिति चेन्न, किन्त्वापेक्षिक विरतिदाढायोदीरितम्, न तु विरतिप्रतिपेधाय । भवन्मतेन तु सा पूर्व तेन न प्राप्तेति तस्य नाभूत्तत्प्रत्याख्यानम् । “तथा च कथमुक्त-'वत इच्छसि आवेउ' ति 'धिरत्थु ते । जसोकामी'त्यादि च । तन्नैप विकल्प सुन्दर । “यद्वा-पूर्वगाथाप्रकान्त । सङ्कल्पमधिकृत्यैप उपदेशो यदुत-यदि सङ्कल्प क्रियतें भवद्भिरगुभस्तथा च महाव्रताना स्पष्टैव विराधना । कथ नु चेत् स्वाधीना न कामा इत्येव सङ्कल्प एव क्रियते केवलः । तथा च न विरक्तता भवतामिति सङ्कल्पनिरासायवैतदुक्तम् । भवति, चैवविध उपदेश. काव्यप्रवीणानां