________________
द्वितीयविशिका
१७८
www
ANA
तथा च श्रुतपश्यत्ताभिधानेऽपि न क्षतिः । न च क्षति श्रुतज्ञान्योघेन सर्वद्रव्याणि जानाति पश्यतीत्यादिवचनेऽपि । मन पर्याये तु नास्त्येव सामान्यग्रहणमिति न तद्दर्शनाभिलाप । सामान्यबोधेति नियमे चैतद्भिन्नत्वेन सङ्कोचात् श्रुतान्यथाऽनुपपत्ते ,अतीन्द्रिये चार्थे सद्भावप्रतिपत्तये नान्यदागमान्मानमस्तीति । पर्यायाणा च विशेषरूपत्वात्तदवगमे न दर्शनाकाडक्षेति निष्कर्षः। न च वाच्यमवधिदर्शनेन रुपिद्रव्यसामान्योपयोगरूपेण तदर्थकरणमिति । सति सभवनियमे एवेत्य वक्तु युक्तत्वात्, स एव तु न विद्यते, विनाप्यवधेर्मन पर्यायोत्पादात्, विना चावधिविभङ्गाववधिदर्शनाभावादिति । तथा केवलं-सम्पूर्णार्थगोचर सामान्यग्राहि (दर्शनं) केवलदर्शनम्, तच्च भिन्न समये एकस्मिन् वा समये केवलज्ञानस्याभिन्नं वा केवलादिति विविवनयापेक्ष विवृतं समयाम्बुधावुपयुज्य ज्ञानविन्दूक्तरीत्या सङ्गमनीयं, क्षायोपामिकप्रकरणत्वाच्च दर्शनमेवान प्रकृतम्, केवल तु गणितपूर्व क्षायिके भावे इति । तथा 'दानादिलव्धय' इति । दानादीनि च पञ्च व्याख्यातपूर्वाणि क्षायिकप्रकरणे । ननु क्षायिके व्यान्यातानि तहि कथमत्राप्यास्यायन्त इतिचेद्, द्विविधानि हि दानादीनि-समूलघात घातितान्तरायकर्मोत्थानि तत्क्षयोपामजानि च । आद्यानि पूर्वमुक्तानि, अन्त्यानि त्वमेव तदधिकारत्याहीध्यानि। एव च सम्यक्त्वचारित्रे अपि त्रिपु व्यास्यायन्ते (येते) कमित्यपि गमाहितं ज्ञेयम्, तयोपैविध्यात् । क्षयोपशमाभावे च दानाद्यन्नरायाणामध्यभोपलभ्यमानाना दानादीनामसङ्गत्यापत्तेः । न च क्षयोज्य तेपा । तथा सति सर्वदा सर्वयोग्योपलम्भप्राप्ने । न लोपटामोल्पामिति, सर्वथैतद्रहितत्वानुपलम्भान्, ओजआहागदेः सचेंगा नावात्, "ओवाहारा नव्वे" इतिवचनात् । सूक्ष्मक्षयोपशमन बीर्यान्नगवल्याप्यभ्युपगम्य एव, अनन्यगतिकत्वाज्जीवन