________________
द्वितीयविशिका
५०
न च' तस्य भवति पुनः पुनर्ग्रहणमाससारचक्रात् परिमितस्यैव भावात्तद्ग्रहणस्येति । शेषैः सप्तभि परावर्तः । सोऽपि सप्तधैव । यदाहु परममुनयो विवाहप्रज्ञप्तौ-
'कइविहेण भते । पोग्गलपरियट्टे पण्णते ? गोयमा । सत्तविहे पण्णत्ते, तजहा-ओरालियपोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे एव तेयाकम्मामणवइआणापाणुपोग्गलपरियट्टे। से केणछेण भते । एव वुच्चइ ओसलियपुग्गलपरियट्टे । गोयमा| जण्ण जीवेण ओरालियसरीरे वट्टमाणेण ओरालियसरीरपाओग्गाइ दव्वाइ ओरालसरीरत्ताए गहियाई जाव णिसट्ठाइ भवति से तेणछेण गोयमा । एव वुच्चइ ओरालियपुग्गलपरियट्टे २ । परावर्तेन च कालपरिमाणमानीयते इत्युदाजह, -'ओरालियपोग्गलपरियट्टेण भते केवइयकालस्स निव्वट्टिज्जइ? गोयमा । अणताहि ओसप्पिणीहिं उस्सप्पिणीहि'ति । एव शेपैरपि, पभिरवसेया पुद्गलपरावर्ता. । अथवा परावर्तश्चतुर्धा-द्रव्यक्षेत्रकालभावभेदातेपि द्विधैव सूक्ष्मबादरभेदात् । तत्र द्रव्ये सूक्ष्मवादरभेदावेव- . . . . 7 'औराल-विउव्वा तेय-कम्म-भासा-णुपाणमणगेहिं । फासेवि सव्वपोग्गल अह मुक्का वायरपरिट्टो ॥११॥- दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेण ।- लोगमि सव्वपोग्गल परिणामेऊण तो मुक्का-सा एव क्षेत्रकालभावेष्वपि सूक्ष्मवादरभेदौ प्रत्येक लोकप्रदेशाऽवसर्पिणीसमयाऽनुभागबन्धस्थानः क्रमेण, क्रमोत्क्रमाभ्या ज्ञेयौ । सर्वेऽप्यतेऽनन्तोत्सर्पिण्यवसर्पिणीमाना .. विशेषार्थिना -तुचरमावर्त्तविशिकादीपिका विलोक्या । सडग्रहश्चात्रैव-,
दवे “खित्ते काले भावे चउह दुह बायरो सुहुमो । होइ अणंतुस्सप्पिणीपरिमाणो पुग्गलपरट्टो ॥१॥ उरलाइसत्तगेण