________________
द्वितीयविशिका
१६
maa
विशेषस्येति तथाऽनादिताया. सिद्धाना, तथापि प्रत्येक ते साद्यनन्ता एवेति द्वितीयभङ्गवर्तिन एव । अथ तृतीया स्थितिमाहुरुद्दिश्य तद्वतो जीवान्-'भविआय'त्ति । तत्र भव्या-भाविनी सिद्धिर्येषा ते भव्या योग्या वा मोक्षवधूवरमालाया. ते च ते आत्मानश्चेति भव्यात्मानस्ते चानादिसान्ता एव । योग्यता हि वस्तुन. स्वभावभूता। स्वभावश्च वस्तुसहसिद्धो । वस्तु च जीवरूपमनादीति भव्यताऽपि तथैव । पारिणामिक एवासौ भावो । न चाभव्य. सन् पूर्व भवति पश्चाद् भव्यो, भव्यो वाऽभव्य इति । आगमग्राह्य एवाय । भव्याभव्यत्वादिर्भावः तत्र न हेतुयुक्त्यादिप्रयोगो, विराधकतापत्ते । तदूचिवासोऽनूचाना -
'दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ ।
तत्य अहेउवाओ भविआभविआदओ भावा' ॥१॥ तथा
अ आगमन
व्यक्तीति तिविराहओ अ
__ 'जो हेउवायपक्खमि हेतुओ आगमे अ आगमिओ। सो समयपण्णवओ सिद्धतविराहओ अन्नो'त्ति। अनादिकोऽप्यसौ भावो व्यपंतीति चित्रमिति न वाच्यं । कारणता हि तावदेव यावन्न कार्योद्भवः । कार्योद्भवे तु कार्यरूप पदार्थ । तद्वदत्रापि भव्यता मोक्षगमनयोग्यतैव, सा चावाप्ती मोक्षस्य पूर्ण वेति नष्टव । नहि प्राप्तमोक्षस्यास्ति योग्यतया प्रयोजनं, न च सापि, कारणकालभावित्वाच्छक्तेरिति । नच वाच्य तहि किमसावभव्य इति । घटतया परिणताया मृदो घटोत्पादनयोग्यताऽयोग्यता वा यथा न वक्तु पार्यते, योग्यताया. परिणामादग्भिावात् अयोग्यतायाश्चोपादानकारणत्तित्वस्यात्यन्तमयोग्यत्वात् तद्वदत्रापि । प्रतिपादित चात एव परममुनिभिः-'नो भविआ नो अभविआ सिद्धा'