________________
द्विनीयविगिका
सर्वविरत्यधिकारपठित गीतार्थतनिश्रितभिन्नाना चारित्रशून्यताच्यापनपरमेवेति, न नदपि प्रत्याख्यानसामान्योपयोगि, न वा ज्ञानवतामेवेति नियमनपर, भवतु वा तत्तथा, पर पूर्वोदाहृत'यो निरनुवन्वे'त्यादिकाया भगवता तेपामेवोदितेन गीतार्थनितथिताना अगीतार्थानामपि व्रतादि निपेधयति । वातमतदतिकल्पाना तु निषेधने क किमाह ? स्वीकारादेवतस्य किं भवतामेतद्विधत्व स्यादिति कल्पयितु शक्यते केनापि । यच्च "इमे जीवाइमे अजीवा" इत्यादि, तदपि स्थावरत्रसादिविराधना प्रत्याख्यातारमाश्रित्योक्त युक्तियुक्तमेव, यत उदाहियत एव-"जया जीवमजीवे अ दोवि एए वियाणइ । तया गई बहुविह सव्यंजीवाण जाणइ ॥१॥ जया गइ बहुविह सव्वजीवाणं जाणइ। तया पुण्ण च पाव च वधं मोक्ख च जाणइ ।।२।। जया पुण्ण च पाव च वध मोक्ख च जाणइ । तया निविदए भोए जे दिव्वे जे य माणुसे ।।३।। जया चयइ सजोग सभितरवाहिर ।। तया मुडे भवित्ताण पव्वइए अणगारिय ।।४।। [दशवकालिक०] इत्यादिना यथास्थितसाधुत्वाप्तेस्तदैव भावात् पूर्वोदित जीवादिपरिज्ञान तद्वता न्याय्यमेव पूर्वोक्तानाम् । यच्च- 'जे य से नाणसपन्ने" इत्यादि, तदपि गीतार्थागीतार्थयो स्वतन्त्रतामाश्रित्येव, अन्यथा कथमष्टप्रवचनमात्रज्ञानवता पण्डितत्वमाख्यस्यन् भगवत्पादास्तत्रैव, तन्न कथमपि सेपिद्धो भवदभिप्राय - सूत्रानुसारेण यत्सम्पूर्ण ज्ञाने एव कार्या क्रिया, किन्तु भवदुदितागमाक्षरपर्यालोचनयव सेपिद्ध यद्-यथासम्भव ज्ञान सम्पाद्य कार्या विरतिर्यथायोग गीतार्थादिनिश्रया। अत एवावश्यकादौ ज्ञान क्रियासवादे "अप्पो वि जहप्पईवो" इत्यादिना क्रियोपयोगिज्ञानमात्रापेक्षयाऽल्पनाऽभिप्रेता सङ्गच्छते। न चास्माभिरेतेन प्रतिपाद्यते ह्येतत्- यदज्ञानिना